________________
[ पा० २. सू० ५०-५१ . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५५
तदर्थः सिनोतिरेव क्तान्तो गृह्यत इत्याह- प्रकर्षणेत्यादि । ननु प्रसितशब्दस्य शुक्लगुणवचनस्य क्रियार्थस्य च संभवादुभयार्थस्यापि ग्रहणप्रसङ्ग इत्याह-अवबद्धोत्सुकसाहचर्यादिति ।। २. २.४६ ।।
व्याप्ये दिवद्रोणादिभ्यो वीप्सायाम् ॥ २. २. ५० ।।
व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा 5 भवति । द्रोणेन धान्यं क्रीणाति, द्विद्रोणं द्विद्रोणं क्रीणाति, तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विर्वचनं न भवति, द्वितीया तु कर्मणि विहिता न विप्सायामतस्तदन्तस्य द्विर्वचनं भवति । एवं पञ्चकेन पशून् क्रीणाति, पञ्चकं पञ्चकं क्रिणाति; सहस्र ेणाऽश्वान् क्रीणाति, सहस्रं सहस्र क्रीणाति, द्विद्रोणादयः प्रयोगगम्याः ।। ५० ।।
,,
10
न्या० स० - व्याप्ये द्वि० । द्विद्रोणेन धान्यं क्रोरणाति, द्वौ द्रोणौ मानमस्य धान्यस्य "मानम् " [ ६. ४. १६६. ] इतीकरण, तस्य " अनाग्न्य” [६. ४ १४१.] इति लुप्, यद्वा द्वौ द्रोणौ मेयावस्य धान्यस्य, कोऽर्थ : ? अनेन धान्येन द्वौ द्रोणौ मीयेते, तदा इकरण नागच्छति मेयवाचित्वाद् द्रोणस्य, यद्वा द्वयोर्द्रोणयो: समाहारो द्विद्रोणम्, पात्रादित्वात् स्त्रीत्वाभाव:, अत्र द्रोणो व्रीहिराढको व्रीहिरितिवत् द्रोणशब्दो मेयवृत्ति:, 15 तेन धान्यस्य समानाधिकरणो द्विद्रोणशब्दः । एवं पञ्चकेन पशून् क्रीणातीति-पश्ञ्च ेति संख्या मानमस्य "सख्यायाः संघसूत्र ० " [ ६. ४. १७१.] इति यथाविहितः “संख्याडते: ० ' [ ६. ४. १३०. ] इति कः, पञ्चकं पञ्चकं संघ पशून् क्रीणातीत्यर्थः, पञ्चकं पञ्चकमित्यत्र पशुसामानाधिकरण्येऽपि पञ्चकशब्दाद् ब्राह्मणाः संघ इतिवद् एकवचनम् । द्विद्रोणादय इति - प्रदिशब्दस्य प्रकारार्थत्वाद् येभ्यो वीप्सायां प्रयोगे तृतीया दृश्यते ते द्विद्रोणादय:, 20 न तु गर्गादिवत् सन्निविष्टा इति ।। २. २. ५० ।।
"
समो ज्ञोऽस्मृतौ वा ।। २. २. ५१ ।।
अस्मृतौ वर्तमानस्य संपूर्वस्य जानातेर्यद् व्याप्यं तत्र वर्तमानाद् गौणान्नाम्नस्तृतीया वा भवति । मात्रा संजानीते, मातरं संजानीते । सम इति किम् ? मातरं जानाति । ज्ञ इति किम् ? मातरं संवेत्ति । अस्मृताविति 25 किम् ? मातरं संजानाति, मातुः संजानाति ; स्मरतीत्यर्थः । व्याप्य इत्येव - मातरं स्वरेण संजानीते, करणे विकल्पो न भवति । मातुः संज्ञाति कृतिपरत्वात् षष्ठी । नवाऽधिकारे वाग्रहणमुत्तरत्र तन्निवृत्त्यर्थम् ।। ५१ ।।