________________
[ पा० १. सू० १.]
श्री सिद्धहेम चन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६५
[ ४. १. ५८. ] इतीत्वे “द्वितीय०" [४. १४२. ] इति बत्वे गुणे च नियमाल्लोपो न प्राप्नोतीति, नैवम् - प्रकरणात् पूर्वसूत्रविहितस्यै - वायं नियमो न " व्यञ्जनाद्दे: ० [ ४.३.७८.] इत्युत्तरसूत्रविहितस्य यद्वा सूत्रे द्वितकारनिर्देशो ज्ञातव्यः, द्वितकारनिर्देशेऽपि न कोऽप्युच्चारणकृतो भेदोऽस्ति, ततश्च रात् परस्य तकार - सकारस्यैव लुग् नान्यस्येति सूत्रार्थः समजनि; यद्येवं तर्हि कीर्तयतेः क्विपि कोरिति प्राप्नोति, अत्र भाष्यं लोके प्रयुक्तानामिद - 5 मन्वाख्यानं, लोके च 'कीत्' इत्येव दृश्यते, न कीरिति । अजर्घा इति नन्वत्र "से: स्वाम् ० [ ४. ३. ७६. ] इति सेलुं कि रुत्वे च कर्तव्ये "ग-ड-द- बा०" [ २. १. ७७. ] इति घत्वस्यासत्त्वात् कृते रुत्वे चतुर्थान्तत्वाभावात् कथं थकारः ? सत्यम् प्रसिद्धं बहिरङ्गम् ० इति भविष्यति, अन्वित्यधिकाराच्च "रो रे लुग्०" [१. ३. ४१.] इति न पूर्वं लुगिति प्राप्तिः ।। २. १. ६० ।।
"
10
नाम्नो नोsनह्न ॥। २. १. ६१ ॥
पदान्ते वर्तमानस्य नाम्नो नकरस्य लुग् भवति, अनह्नः- स चेदहन्शब्दसम्बन्धी न भवति स चासन् स्यादिविधौ पर इति निवृत्तम् । राजा, वृत्रहा, दण्डी, वाग्मी, राजपुरुषः, राजकाम्यति, राजकल्पः । स्यादिविधावसत्त्वाद् 'राजभ्याम्, राजभिः, राजसु' इत्यादौ दीर्घत्वैस्त्वैत्वान्य- 15 कारान्तत्वाभावान्न भवन्ति । अन इति किम् ? प्रहरेति, प्रहरधीते, होरूपम् दीर्घाहा निदाघः ; अत्र परविधौ रेफ - रुत्वयोरसत्त्वान्नलोपः स्यात्, सावकाशं च तदुभयं संबोधने - हे ग्रहः ! हे दीर्घाहः ! | पदस्येत्येव - राजानौ । स्यादिविधावित्येव-राजायते, चर्मायते, अत्र क्यविधौ सत्त्वात् “दीर्घश्चियङ्ग्यक्येषु च " [ ४. ३. १०८. ] इति क्येऽन्त्याकारदीर्घः सिद्धः । नाम्न इति 20 किम् ? अहन्नहितम्, कुर्वीरन्, सर्वस्मिन्; वृक्षान् । वृत्रहभ्याम्, वृत्रहभिरित्यत्र तु प्रसिद्धं बहिरङ्गमन्तरङ्ग इति नलोपस्यासिद्धत्वात् “ह्रस्वस्य तः पित्कृति” [४. ४. ११४.] इति तोऽन्तो न भवति ।। ६१ ।।
न्या० स० -- नाम्नो० । नन्वत्र विशेषविधानात् "रो लुप्यरि" [ २. १. ७५. ] इति "अह्नः” [ २. १. ७४. ] इति च रेफ-रुत्वे एव भविष्यतः, किमहन्प्रतिषेधेन ? 25 इत्याह-असत्त्वादिति । न चैवं तयोरनवकाशतेत्याह - सावकाशमिति तदुभयमिति रेफरुत्वलक्षणम् । सम्बोधन इति - " मामन्त्र्ये" [ २.१.२. ] इति नलोपप्रतिषेधात् । • अहन्नहितमिति - लक्षण - प्रतिपदोक्तयोः 1:08 इति प्रतिपदोक्तस्यैवानुशब्दस्य निषेध इत्यत्र प्राप्तिः; परं नाम्न इति व्यावृत्त्या निषिध्यते । वृत्रहभ्यामिति - धातुमात्राश्रितत्वेन तोऽन्तोऽन्तरङ्गो बाह्यस्याद्यपेक्षणान्नलोपो बहिरङ्गः ॥ ६१ ॥
30