________________
[पा० १. सू० ८०-८१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८७
न्या० स०--अधश्चतुर्था । पूर्वसूत्रे निमित्तत्वेनोपादानाद् इह त-थोरित्यस्य पुनरुपादानं कायित्वार्थम् । चतुर्थादिति-ननु “ग-ड-द-बादे:०" [२. १. ७७. ] इत्यतश्चतुर्थान्तस्येत्यधिकारोऽनुवर्त्यः, अर्थवशाद्०% इति पञ्चम्यन्तं कृत्वा रूपाणि साधयिष्यन्ते, किं चतुर्थादित्यनेन ? सत्यम्-क्लिष्टा प्रतिपत्तिरियमिति सुखार्थम् । यङ्लुबन्तधयतेश्चेति-केवलस्य तु शवा व्यवधानाच्चतुर्थान्तत्वाभावः । नामविहिते इति- 5
क्विबन्ता धातुत्वं न त्यजन्ति इति न्यायादपि न भवति, 'अधः' इति वर्जनेन पर्यु दासाश्रयणाच्छुद्धधातोरेव परिग्रहात् ।। २. १. ७६ ।।
र्नाम्यन्तात् परोक्षा-अद्यतन्याशिषो धो ढः ॥ २. १. ८० ॥
रेफान्तान्नाम्यन्ताच्च धातोः परासां परोक्षाद्यतन्याशिषां विभक्तीनां यो धकारस्तस्य ढकार प्रादेशो भवति । अतीवम्, तीर्षीढ्वम्, तुष्टुढ्वे, चकृढ्वे,10 अदिढ्वम्, अधिढ्वम्, अचेढ्वम्, अच्योढ़वम्, अकृढ़वम् चेषीढ़वम्, कृषोढ्वम् ।
र्नाम्यन्तादिति किम् ? अपग्ध्वम्, पक्षीध्वम् । नाम्यन्तादिति धातोविशेषणं किम् ? ववसिध्वे, आसिध्वम्, आसिषीध्वम् । परोक्षाद्यतन्याशिष इति किम् ? स्तुध्वे, स्तुध्वम्, अस्तुध्वम् ।। ८० ।।
न्या० स०--नम्यिन्तात् । धातोर्नामीति विशेषणाद् विशेषणेन च तदन्त-15 विधेर्भावात् तदन्तत्वे लब्धे अन्तग्रहणं सुखार्थम् ।' रान्तादनिट: परोक्षा न संभवति, सेटस्तु 'तत्वरिध्वे' इत्यादिषूत्तरेण विकल्प एव, तथाऽत्र रग्रहणाभावेऽपि नाम्यन्तादित्यत्र विहितव्याख्याने क्रियमाणे परत्वात् "ऋतां क्ङितीर्" [ ४. ४. ११६.] इत्यनेन इरादेशे सत्यपि 'अतीढ्वन्' इत्यादीनि सिध्यन्ति, किन्तु 'अदिढ्वम्' अधिवम्' इत्यादीनि न सिध्यन्तीति रग्रहणमिति । अतीव मित्यत्र "ऋवर्णात्" [ ४. ३. ३६. ] इति सिच:20 कित्त्वम्, 'अदिढ्वम्' इत्यादौ "इश्च स्था-दः” [ ४. ३. ४१. ] इत्यनेन इत्वं सिचः कित्त्वं च; इत्वविधानादेव गुणो न भविष्यति, किं कित्त्वेनेति न वाच्यम्, विधानस्य 'अदित' इत्यादौ हृस्वद्वारेण सिचो लुपि चरितार्थत्वादिति । अकृढवं, कृषीढ्वमित्यनयोः "ऋवर्णात्" [ ४. ३. ३६. ] इत्यनेन सिच-सीध्वमोः कित्त्वाद् गुणाभावः । अपग्ध्वमिति-"सो धि वा” [४. ३. ७२.] इति विकल्पेन सिचो लुप्प्रवृत्तेः पक्षे25 'अपग्ड्ढ्व म्' इत्यत्राऽद्यतनीध्वमि सिचि धातुचकारस्य “च-जः क-गम्" [ २. १. ८६. ] इति कत्वे "नाम्यन्तस्था०" [ २. ३. १५. ] इत्यनेन सिचः षत्वे "तृतीयस्तृतीय०" [ १. ३. ४८. ] इति षस्य डत्वे "तवर्गस्य०" [ १. ३. ६०. ] इति ध्वमो धस्य ढत्वे च सिद्धिः ।। २.१.८० ॥
हान्तस्थानीड्भ्यां वा ॥ २. १. ८१ ॥ . 30 हकारादन्तस्थायाश्च पराञ्जरिटश्च परासां परोक्षाद्यतन्याशिषां संब