________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ७६-७७.]
निषेधात् । रथन्तरमिति - रथं रथस्थं तरति - प्रतिक्रामति "भृ-वृजि०" [५. १. ११२.] इति खः, सामविशेषः । यातमिति कर्मणि क्तः ।। २.१.७५ ।।
१८४ ]
छुटस्तृतीयः ।। २.१.७६ ।।
धुट पदान्ते वर्तमानानां तृतीयो भवति । वाग्, वाग्भिः; अज् अभिः षड् षड्भिः विद्युद् विद्युद्भिः ; ककुब्, ककुब्भि:; विड्, 5 विभिः । केचित् तु विसर्ग - जिह्वामूलीययोरप्यलाक्षरिणकयोस्तृतीयत्वं गत्वमिच्छन्तीति तन्मते - सुपूर्वाद् दुःखयतेर्दु - खयतेर्वा क्विपि संयोगान्तलोपे'सुदुग्, सुदुग्भ्याम्' इति सिद्धम् । पदान्त इत्येव -वाचौ । कश्चरति, कष्टीकते, कस्तरतीत्यादिष्वादेशविधानसामर्थ्यात् षष्ठ इत्यत्र तु " षष्ठी० " [२. २. १०८.] इति निर्देशान्न भवति ।। ७६ ।।
10
T
"
"
न्या० स०-- धुट: ० । अज्भिरिति श्रत्र संज्ञाशब्दत्वात् " च जः क- गम्” [ २.१. ८६. ] इति न भवति । श्रलाक्षणिकयोरिति - "रः क खप - फ०' [१. ३. ५. ] इत्यादिलक्षणेनाकृतयोरित्यर्थः । दुःखयतेर्दु खयतेर्वेति - "सुख दुःखण इत्यत्र दुःखधातुविसर्गान्वितो मतान्तरेण जिह्वामूलीयान्वितश्च पठ्यते । संयोगान्तलोपे इति ननु व्यञ्जननेरन्तर्यं संयोगः, न च विसर्जनीय - जिह्वामूलीययोर्व्यञ्जनसंज्ञास्ति, तत् कथं ? 15 “पदस्य” [२. १. ८६.] इत्यन्तलोपः, सत्यम् - कस्यादिः - कादिरिति व्युत्पत्त्या 'अं - प्र' इत्येतयोर्व्यञ्जनत्वे ततश्च "अं अः - क० " [ १. १. १६. ] इति सूत्रे 'अं अ:' इति साहचर्यात् 'क' इत्यस्यापि व्यञ्जनत्वे संयोगान्तलोपो भवति, कण्ठ्यत्वाच्च स्थान्यासन्नो गकारः, न तु ' ) ( प' इत्यनेन साहचर्याद् वर्णमात्रत्वनिबन्धनो व्यञ्जनत्वाभावः, कुत: ? 'अं अः - ) ( प - क' इत्यकरणात् । कश्चरतीति - यद्यप्यत्र कत्वस्य परेऽसत्त्वात् 20 तृतीयस्याप्राप्तिस्तथापि मातश्चरतीत्यादिषु प्राप्नोतीत्याह - विधानसामर्थ्यादिति ।। २.
१. ७६ ।।
ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः
स्ध्वोश्च प्रत्यये ।। २. १. ७७ ।।
ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपावयवस्यादेश्चतुर्थ प्रसन्नो25 भवति, पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये परे । पर्णघुट्, पर्णघुड्भ्याम्, पर्णघुट्त्वम्; तुण्डिभमाचष्टे गौ क्विपि - तुण्ढिप्, तुण्ढिब्भ्याम्, तुण्ठिपुत्वम् ; गोधुक्, गोधुग्भ्याम्, गोधुक्त्वम्; गर्दभमाचष्टे गौ क्विप्-गर्धप्, गर्धब्भ्याम्,