________________
[पा० १. सू० १३.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १४७
भवति-त्वं पुत्रोऽस्य त्वत्पुत्रः, मत्पुत्रः; एवमुत्तरेष्वपि । प्राक् चाक इति किम् ? 'त्वकम्' 'अहकम्' इत्यत्राकः श्रुतिर्यथा स्यात्, अन्यथा पूर्वमकि सति
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायात् साकोरप्यादेशः स्यात् । केचित् तु त्वां मां चाऽऽचष्टे' इति णौ त्व-मादेशे वृद्धौ क्विपि मन्तयोरेव त्वा-हादेशविधानात् सौ-त्वाम्, माम्, इति, धातोरेव वृद्धिरिति मते-त्वम्, 5 मम्, इत्येव च भवतीति मन्यन्ते, ते हि प्रकृतिमात्रस्याऽऽदेशान् डे-जस्-सीनाममादेशं ङसस्त्वकारं चेच्छन्ति ।। १२ ॥
__ न्या० स०--त्वमहनित्यादि । सिनेति किम् ? ननु साविति कृते “दीर्घड्याब" [१. ४. ४५.] इत्यादिना सेलु कि च सर्वे प्रयोगा निष्पद्यन्त इति, न-"युष्मदस्मदो:" [ २. १. ६. ] इत्यात्वं स्यात्; आदेशविधानसामर्थ्यान्न भविष्यतीति चेत् ? सत्यम्-10 तदा प्रात्वाभावेऽस्यापि सेः शेषत्वं स्यात्, तथा च “मोर्वा" [ २. १. ६.] इति वालोपः स्यात्, पक्षे च चरितार्थता सूत्रस्य स्यादिति। त्वकम् अहकमिति-"युष्मदस्मदोऽसोभादि०" [७. ३. ३०.] इति अक् । पूर्वमकीति-"निरपेक्षत्वेनान्तरङ्गत्वात् । केचित् त्विति-पाणिनीयादयः । त्वमादेशे वृद्धाविति-त्वादयतीति वाक्ये कृते क्विप् । त्वाहादेशविधानादिति-त्वा-ऽहादेशौ न भवत इति शेषः। धातोरेव वृद्धिरिति मते तु-त्वदयतीति15 वाक्यम् । ननु तन्मते-त्वम्, अहं, यूयम्, वयमित्यादयः कथं सिध्यन्तीत्याह-ते हि । प्रकृतिमात्रस्येति-विभक्तिरहितस्येत्यर्थः । आदेशानिति-"तुभ्यमह्यौ ङयि०" [पा० ७. २. ६५. ] "यूय-वयौ जसि०" [ पा० .७. २. ६३. ] "त्वा-हौ सौ०" [पा० ७. २. ९४.] इति तुभ्यादीन् आदेशान्, ङ-जस्-सीनां "प्रथमयोरम्" [पा० ७. १. २८.] इत्यमादेशम्, ङसस्तु "युष्मदस्मद्भयां डसोऽश् [पा० ७. १. २७. ] इत्यकारं चेच्छन्तीत्यर्थः ।20 स्वमते तु-त्वमहमित्येव भवति ।। १२ ।।
यूयं वयं जसा ॥ २. १. १३ ॥
युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा जसा सह यथासंख्यं 'यूयं वयम्' इत्येतावादेशौ भवतः, प्राक् चाकः । यूयम्, वयम् ; परमयूयम्, परमवयम्; प्रियस्त्वं प्रियौ युवां प्रिया यूयं च येषां ते-प्रिययूयम्, प्रियवयम् ; 25 अतिक्रान्तास्त्वां युवां युष्मान् वा- अतियूयम्, अतिवयम् । जसेति किम् ? यूयं पुत्रा अस्य-युष्मत्पुत्रः, अस्मत्पुत्रः। प्राक् चाक इत्येव ? यूयकम्, वयकम् ।। १३ ।।
न्या० स०-यूयं वयमित्यादि। प्रियस्त्वं प्रियौ युवामिति वाक्ये एकत्व