________________
१४४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १०.]
मन्तस्य युवा-ssवी द्वयोः॥२. १. १० ॥
द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मन्तस्य मकारावसानस्यावयवस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा स्यादौ परे यथासंख्यं 'युव प्राव' इत्येताबादेशौ भवतः । युवाम्, आवाम् २; युवाभ्याम्, आवाभ्याम् ३; युवयोः, आवयोः २; अतिक्रान्तौ युवाम् आवां वा-अतियुवाम्, अत्यावाम्; अतिक्रान्तं युवाम् 5 आवां वा-अतियुवाम् अत्यावां पश्य; अतिक्रान्तौ युवामावां वा-अतियुवाम्, अत्यावां पश्य; एवम्-अतियुवान्, अत्यावान्; अतियुवया, अत्यावया; अतियुवाभ्याम्, अत्यावाभ्याम् ; अतियुवाभिः, अत्यावाभिः; अतियुवाभ्याम्, अत्यावाभ्याम् ; अतियुवत्, अत्यावत्; अतियुवाभ्याम्. अत्यावाभ्यामागतम् ; देहि अतियुवत्, अत्यावत्; अतियुवयोः. अत्यावयोः स्वम् ; अतियुवाकम्,10 अत्यावाकम् ; अतियुवयि, अत्यावयि; अतियुवयोः, अत्यावयोः; अतियुवासु, अत्यावासु; 'सि जस् ङे ङस्' इत्येतेषु पुनः परत्वात् त्वमहमादयः । मन्तस्येति किम् ? मकारावधेर्यथा स्यात्, न तु सर्वस्य, तेन 'युवकाभ्याम्,
आवकाभ्याम्' इत्यत्राश्रुतिः, 'युवयोः, आवयोः' इत्यत्र तु दकारस्य यत्वं सिद्धम्, अन्यथा 'युव्योः, आव्योः' इत्यनिष्टं स्यात् । द्वयोरिति किम् ? 15 युष्मान्, अस्मान्; युष्माभिः, अस्माभिः; युष्मभ्यम्, अस्मभ्यम्; युष्मत्, अस्मत्; युष्माकम्, अस्माकम् ; युष्मासु, अस्मासु । द्वयोरिति युष्मदस्मद्विशेषणं किम् ? युष्मानस्मानतिक्रान्तौ-अतियुष्माम्, अत्यस्माम् २; अतियुष्माभ्याम्, अत्यस्माभ्याम् ३; अतियुष्मयोः, अत्यस्मयोः २; अत्र समास एव द्वित्वविशिष्टेऽर्थे वर्तते न युष्मदस्मदी इति युवावादेशौ न भवतः । स्यादावित्येव-20 युवयोः पुत्रः-युष्मत्पुत्रः, आवयोः पुत्रः-अस्मत्पुत्रः; युवयोरिदं-युष्मदीयम्, आवयोरिदम्-अस्मदीयम् ।। १० ॥
न्या० स०-मन्तस्येत्यादि। द्वित्वेति वृत्त्यंश:-द्वयोरित्यनेन द्रव्यप्रधानत्वात् सामान्यवाचिनापि युष्मदस्मदर्थ एव द्वित्वविशिष्टो निर्दिश्यतेऽर्थाऽन्तरे तयोर्वृत्त्यभावात् । स्यादिविशेषणत्वे तु गुणाभिधायित्वात् स्यादेर्गुणप्रधानतया द्वित्वे इति भावप्रत्ययान्तेन25 निर्दिश्येत, यथा "द्वित्वे वाम्नौ" [२. १. २२.] इति । युवा-ऽऽवादेशयोः सस्वरत्वे रिणगि क्विपि तल्लोपे च 'युव्योः, आव्योः' इत्यादिषु फलं दृश्यम् । एवम्-उत्तरसूत्रे त्व्यि, म्यि । परत्वात् त्वमहमादय इति-यदि परत्वेन त्वमहमादयः करिष्यन्ते तहि परादन्तरङ्ग