________________
बृहद्वृत्ति - लघुन्याससंवलिते
[पा० १. सू० ८. ]
;
इत्येतेषु स्यादिषु परेषु यकारोऽन्तादेशो भवति । (टा - ) त्वया, मया; अतित्वया, अतिमया; प्रतियुवया, प्रत्यावया; प्रतियुष्मया, प्रत्यस्मया (ङि - ) त्वयि मयि ; अतित्वयि अतिमयि प्रिययुवयि, प्रियावयि प्रिययुष्मयि, प्रियास्मयि; ( प्रोस् - ) युवयोः, प्रावयोः प्रतियुवयोः प्रत्यावयोः; अतित्वयोः, प्रतिमयोः ; प्रतियुष्मयोः प्रत्यस्मयोः । टाङयोसीति किम् ? 5 त्वत्, मत् । लुगपवादौ योगौ ।। ७ ।।
१४२ ]
न्या० स० - टाङचो० इत्यादि - प्रोव प्रोव - प्रोसौ “स्यादावसंख्येयः " [ ३. १. ११. ] इत्येकशेषः, ततः टाश्च ङिश्व प्रोसौ च इति कार्य्यम्, तेन षष्ठी - सप्तम्योरपि ग्रहः, अन्यथा ङिना साहचर्यात् सप्तम्या एव प्रोसो ग्रहणं स्यात् । नन्वत्र प्रस्ग्रहणाभावेऽपि "शेषे लुक्” [ २. १.८ ] इति दलोपे “एद बहुस्भोसि" [ १.४.४ ] इत्यनेन 10 एत्वे "एदैतोऽयाय् " [ १. २. २३. ] इत्ययादेशे च 'अतियुवयोः' इत्यादि सिध्यति, सत्यम् — रिणच्यन्त्यस्वरादिलोपे युवा ऽवादेशे " शेषे लुक् " [ २. १. ८. ] इत्यकारलोपे अकारस्याभावाद् ‘युव्योः" इत्यादौ यत्वं न सिध्यतीति श्रस्ग्रहणम् ।। ७ ॥
शेषे लुक् ॥ २.१.८ ॥
,
यस्मिन् प्रत्यये प्रात्व-यकारौ विहितौ ततोऽन्यः शेषः तस्मिन् स्यादी 15 परे युष्मदस्मदोरन्तस्य लुग् भवति । युष्मभ्यम्, अस्मभ्यम्; प्रतियुष्मभ्यम्, अत्यस्मभ्यम्; त्वद्, मद्; अतित्वद्, अतिमद्; युष्मद्, अस्मद् ; प्रतियुष्मद्, अत्यस्मद्; युष्माकम्, अस्माकम् ; अतियुष्माकम् प्रत्यस्माकम् । “अलिङ्ग युष्मदस्मदी " इति अन्तलोपे स्त्रियामाप् न भवति । शेष इति किम् ? त्वयि, मयि ॥ ८ ॥
20
न्या० स०-- - शेषे इत्यादि-शेषग्रहरणाभावे टाङयोसीत्यधिकार आगच्छेत् न च वाच्यम् - टाङोसीत्यधिकारो यद्यभिप्रेतः स्यात् तदा "टाङयोसि य-लुकौ" इत्येकमेव कुर्यात् यतो 'लुग्' इति उत्तरार्थं पृथक्करणं कर्त्तव्यमेव, अन्यथा “टाङ योसि य-लुकौ" इत्यधिकारोऽग्रे तनेऽपि सूत्रे गच्छेदित्याशङ्कायां शेषग्रहणम् । स्त्रियामाप् न भविष्यतीतिकेवलयोर्यु'ष्मदस्मदोः "नन्ता सङ्ख्या ० ' [ लि० परलि० ४ ] इति लक्षणेनालिङ्गत्व - 25 भरणनात् । अथ बहुव्रीहौ तत्पुरुषे च अन्यपदार्थादिप्रधानत्वेन युष्मदस्मदन्तस्य स्त्रीत्वे आप् कथं न भवति ? उच्यते - सन्निपात० लक्षरणन्यायाद् दलोपोऽभ्यमः सन्निधानव्यवधानेन निमित्तम्, तर्हि 'युष्मभ्यम्' इत्यादिषु केवलेष्वपि अत एव न्यायाद् आप् न
"