________________
[ पा० १. सू० ६-७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १४१
युष्मदस्मदोः ॥ २. १.६ ॥
'युष्मद् अस्मद्' इत्येतयोः शब्दयोः स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशो भवति । त्वाम् माम्; अतित्वाम्, प्रतिमाम्; युवाम्, आवाम् अतियुवाम्, अत्यावाम्; युष्मान् अस्मान्; प्रतियुष्मान्, प्रत्यस्मान्; युवाभ्याम्, प्रावाभ्याम् ; अतियुवाभ्याम्, अत्या - 5 वाभ्याम्; युष्माभिः अस्माभिः ; अतियुष्माभिः प्रत्यस्माभिः युष्मासु, अस्मासु प्रतियुष्मासु, प्रत्यस्मासु । युष्मयतेरस्मयतेश्च क्विप् - युष्म्, अस्म्; अनयोरमौभ्यांसु परत्वात् त्व-माद्यादेशे कृते पश्चादात्वम्-त्वाम्, माम्; युवाम्, आवाम्; युवाभ्याम् आवाभ्याम् । व्यञ्जन इत्येव - युष्मभ्यम्, अस्मभ्यम् ।। ६ ॥
10
न्या० स०- - युष्मदस्मदोरिति प्रत्राविवक्षितार्थयोर्युष्मदस्मदोरेतावनुकरणे इति त्यदादिकार्यमेकशेषः “टाड्योसि ० " [ २. १.७ ] इत्यनेन युष्मदस्मदादिकार्यं च यत्वादि न प्रवर्तते । अतित्वामिति नामाधिकारात् तदन्तप्रतिपत्तौ तदन्तमुदाहरति । युष्मयतेरित्यादि - युवां युष्मान् वेति विधेयम्, न तु त्वां मामिति रिणचि सति त्व-मौ स्याताम् । अमौभ्यांस्विति श्रयमर्थः - द्वयोरन्यत्र सावकाशत्वात् शब्दान्तरप्राप्त्या चानित्यत्वात् पर- 15 त्वात् पूर्वं त्वमाद्यादेश इति प्रथममात्वे तु सति मन्तत्वाभावात् त्व-मादयो न स्युः, रिणज्वाक्यावस्थायां यद् बहुवचनं तत् क्विब्वृत्तौ गौणं बभूवेति त्वमौ भवतः । व्यञ्जन इत्येवेति - ननु व्यञ्जनग्रहणं विनापि 'युष्मभ्यम्' इत्यादयः प्रयोगा प्रनेनात्वे कृते "लुगातोनापः " २. १. १०७. ] इत्याकारलोपे सिध्यन्ति, किं व्यञ्जनाधिकारेण ? सत्यम् - सूत्रस्य व्यक्त्या प्रवर्तनाद् प्रत्वे कृते लुबादिकं न प्रवर्तत इति व्यञ्जनग्रहरणम्, तथा 20 व्यञ्जनाभावे 'युष्माकम्, युषाकम्, इत्यादावनेन सूत्रेण प्रकार एव स्यात्, न तु "मोर्वा " [ २. १. ६ ] इति मकारलोपः । युष्मभ्यमिति - ननु " लुगस्य ० " [ २. १. ११३. ] इत्यल्लोपे “मोर्वा" [ २.१.६. ] कथं न ? उच्यते - स्वरस्य स्थानिवत्त्वात्, तर्हि युस्म्शब्दाद् भ्यसोऽभ्यमादेशे लुग् न प्राप्नोति ? नैवम् प्रत्त्यासत्त्या यस्मिन् प्रत्यये लुग् भवति तस्मिन्नव प्रत्यये पूर्वस्य यदि कार्यं भवति तदा स्थानिवत्त्वम् अत्र तु प्रत्ययान्तरे लुक्,25 अतः स्थानिवत्त्वाभावः, “मोर्वा " [ २. १. ६ ] इति सूत्रस्थानवकाशत्वाद् वा स्थानि
वत्त्वाभावः ।। ६ ॥
टाड्योसि यः ॥ २.१.७ ॥
'युष्मद् अस्मद्' इत्येतयोः स्वसम्बन्धिष्वन्यसम्बन्धिषु वा 'टा डि प्रोस्'