________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १२१
वा भवति, यथा पुंसि नागम- ह्रस्वौ न भवतस्तथाऽत्रापि न भवत इत्यर्थः । ग्रामण्या ग्रामणिना कुलेन, ग्रामण्ये ग्रामरिणने कुलाय, ग्रामण्यः ग्रामणिनः कुलात्, ग्रामण्यः ग्रामणिनः कुलस्य, ग्रामण्योः ग्रामणिनोः कुलयोः, ग्रामण्याम्, ग्रामणीनां कुलानाम्, ग्रामण्याम् ग्रामणिनि कुले; एवम् - कर्त्रा, कर्तृणा, कर्त्रे कर्तृणे, कर्तुः कर्तृणः कर्त्रीः कर्तृणोः, कतृणाम् २, कर्तरि कर्तृरिण; 5 शुचये शुचिने, शुचेः शुचिनः शुच्योः शुचिनोः शुचौ शुचिनि; मृदवे मृदुने, मृदोः मृदुनः, मृद्वोः मृदुनो:, मृदौ मृदुनि; चित्रगवे चित्रगुणे, अतिराया अतिरिणा; प्रतिनावा प्रतिनुना; अहंयवे अहंयुने; कुमारीवाचरतीति क्विप्, कुमारीवेच्छतीति क्यन् क्विप्, कुमार्यै कुमारिणे कुलाय । अन्यत इति किम् ? त्रपुणे, जतुने, पीलुने फलाय । टादाविति किम् ? ग्रामणिनी शुचिनी 10 कुले । स्वर इति किम् ? ग्रामणिभ्यां कुलाभ्याम्, ग्रामणिभिः कुलैः । नामिन इत्येव ? कीलालपेन कुलेन । नपुंसक इत्येव ? कल्याण्यै ब्राह्मण्यै ।। ६२ ।।
[ पा० ४. सू० ६३. ]
"
न्या० स०- - वाsन्यत इत्यादि । पुंवद् वेति- परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वत्यर्थं गमयति, यथाऽग्निर्माणवक इति, तथा अत्रापि परार्थो नपुंसकस्तत्र हि 15 प्रयुक्तः पुमानिति । ग्रामणिनेति - ननु पूर्वं "क्विब्वृत्तेरसुधियस्तो” [२. १. ५८.] इत्यादिना यत्वं कस्मान्न भवति ? सत्यम् - "इदुतोस्त्रेरीदूत्” [ १.४. २१.] इत्यत्र स्त्रीवर्जनेन 'परमपि इत्युव्यत्वादि इदुदाश्रितेन बाध्यते' इति भरणनात्, यद्वा प्रदेशादागम० इति न्यायाद्यत्वं बाधित्वा नोऽन्तः । ग्रामण्येति - ग्रामणीशब्दस्यानेनं पुंवत्त्वे ह्रस्वनागमाभावः । कर्तृणामिति - द्वयोरपि " ह्रस्वापश्र्च" [१. ४. ३२. ] इति नाम्, न त्वपुंस्त्व - 20 पक्षे "अनाम्स्वरे० " [१.४. ६४.] इत्यनेन नोऽन्तः, तत्रामो वजितत्वात्, द्वितीयप्रयोगो रूपनिर्णयार्थो दर्शितः । न तु तस्य किञ्चिदत्रान्यत् फलम् । चित्रगवे इति प्रत्र चित्रा गावो यस्येति "क्लीबे" [ २. ४. ६७.] ह्रस्वत्वम्, तत् पुंस्त्वे सति निवर्तते, ततश्च " गोश्वान्ते ह्रस्वः० [२. ४. ६६. ] ह्रस्वः, ततो " ङित्यदिति” [ १.४.२३. ] इत्योत्वम् । कुमार्यै इति श्रत्र यद्यपि कुमारीशब्दः पुंवत् तथापि नित्यस्त्रीविषयत्वादी- 25 कारस्य "स्त्रीदूत:" [ २. ४. २६ ] इति दैः ।। ६२ ।।
दध्यस्थि- सक्थ्यक्ष्णोऽन्तस्यान् ॥ १. ४. ६३ ।।
'दधि, अस्थि, सक्थि, प्रक्षि' इत्येतेषां नपुंसकानां नाम्यन्तानामन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा टादौ स्वरे परे 'अन्' इत्ययमादेशो भवति ।