________________
[पा० ४. सू० ३०-३१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १०५
वेयुवोऽस्त्रियाः ॥ १. ४. ३०॥
इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेङितां स्थाने यथासंख्यं 'दै, दास्, दास्, दाम्' इत्येते आदेशा वा भवन्ति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा । श्रियै, श्रिये; श्रियाः, श्रियः; श्रियाः, श्रियः ; श्रियाम्, श्रियि; भ्र वै, भ्र वे; भ्र वाः, भ्र वः; भ्र वाः, 5 भ्र वः; भ्र वाम्, भ्र वि; धियै, धिये; धियाः, धियः; धियाः, धियः; धियाम्, धियि, भुवै, भुवे; भुवाः, भुवः; भुवाः, भुवः; भुवाम्, भुवि; श्रियमतिक्रान्ताय अतिश्रियै अतिश्रिये ब्राह्मणाय. ब्राह्मण्य वा; एवम्-अतिभ्र वै, अतिभ्र वे; पृथुः श्रीर्यस्य तस्मै पृथुश्रियै पृथुश्रिये पुरुषाय स्त्रियै वा; एवम्-पृथुभ्र वै, पृथुभ्र वे । केचित् तु समासार्थस्य स्त्रीत्व एवेच्छन्ति, न पुंस्त्वे, तन्मते-10 "अतिश्रियै अतिश्रिये स्त्रियै" इत्यत्र भवति, इह तु न भवति-अतिश्रिये अतिभ्र वे पुरुषाय, पूर्वेण नित्यमपि न भवति । कश्चित् तु पूर्वमतविपर्ययमेवेच्छति-अतिश्रियै अतिश्रिये पुरुषाय, इह न भवति-अतिश्रिये स्त्रियै । इयुव इति किम् ? आध्यौ, प्रध्यौ, वर्षाभ्वैः पुनर्वै, पूर्वेण नित्यमेव । अस्त्रिया इति किम् ? स्त्रिय, स्त्रियाः, स्त्रियाः, स्त्रियाम् ; परमस्त्रिय, परमस्त्रियाः,15 परमस्त्रियाः, परमस्त्रियाम्, अत्रापि पूर्वेण नित्यमेव । स्त्रीदूत इत्येव ? यवक्रिये कटप्रुवे स्त्रियै । अस्त्रिया इति निर्देशात् परादपि इयुव-यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्यं भवति, तेन 'स्त्रिय, स्त्रीणाम्, भ्र णाम्, आध्यै' इत्यादि सिद्धम् ।। ३० ।।
न्या० स०-वेयुव इत्यादि । नित्यमपीति-कोऽर्थः-तन्मते "स्त्रीदूतः” इत्यत्रापि20 समासार्थस्य स्त्रीत्व एव भवति । प्राध्य आध्यायति प्रध्यायति आदधाति प्रदधाति इत्येवंशोलाया बुद्धेर्वाचकौ वर्षाभूवद् नित्यस्त्रीलिङ्गौ आधी-प्रधीशब्दो, क्रियाशब्दत्वेन सर्वलिङ्गत्वाद् ग्रामण्यादिशब्दवन्नित्यस्त्रीविषयो नेति चिन्त्यमेतदित्येके ।। ३० ।।
आमो नाम् वा ॥ १. ४. ३१ ॥ 1 इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात् परस्य तत्सम्बन्धिनो-25 ऽन्यसम्बन्धिनो वा आमः षष्ठीबहुवचनस्य स्थाने 'नाम्' इत्ययमादेशो वा