________________
[पा० ३. सू० ५६ - ६०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ८५
हार्यम्, तच्च समास एव, अन्यत्र तु " प्रभ्वादे० " [१. ४. ६०.] इति दीर्घत्वे विशेषाभावः, यदुत्पलः - कर्मधारयात् समासान्ते प्रचेताराजः, प्रचेतोराजः; शकटोऽप्याह-प्रचेतसो राजा प्रचेताराजः, प्रचेतोराजः प्रचेता राजा प्रस्येति प्रचेताराजा, प्रचेतोराजेति । श्राकृतिगरणार्थत्वाद् बहुवचनस्य वारि चरति "क्वचित्" [५. १. १७१.] इति वार्चो हंसः, उषसि बुध्यते "नाम्युपान्त्य ०' [ ५. १. ५४. ] इति के उषर्बुधः, अनयोः शत्वमुत्वं च न 5 भवति, व्यवस्थितवाशब्दाच्च न विकल्पः ।। ५८ ।।
"
शिट्याद्यस्य द्वितीयो वा ॥
१. ३. ५६ ॥
आद्यस्य प्रथमस्य स्थाने शिटि परे द्वितीयो वा भवति । ख्षीरम्, क्षीरम्; तछ् शोभनम्, तच् शोभनम्; सम्राट्सु, सम्राट्सु भवथ्सु, भवत्सु; अफ्सु, अप्सु; अफ्सराः, अप्सराः । श्राद्यस्येति किम् ? भवान् साधुः शिटीति 1 किम् ? वाक् करोति, सत्यम् ।। ५६ ।।
10
न्या० स० - शिटचाद्य ेत्यादि । अत्राद्यत्वं प्रतिवर्गपञ्चकं प्रथमाक्षरापेक्षम्, तदपेक्षं च द्वितीयत्वमिति, तेन क च ट त पानां ख-छ-ठ-थ- फाः शिटि भवन्ति । क्रमेणोदाहरणानि ॥ ५६ ॥
तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च - टवर्गों ।। १.३.६० ।।15
तवर्गस्य स्थाने शकार - चवर्गाभ्यां षकार - टवर्गाभ्यां च योगे यथासंख्यं चवर्ग-टवर्गावादेशौ भवतः, स्थान्यासन्नौ । समुदायद्वयापेक्षया यथासंख्यार्थं तृतीय द्विवचनम् । योगग्रहणं स्थानित्वाशङ्कानिरासार्थं पूर्वापरभावानियमार्थं च । शकारेण योगे- तच् शेते, तच् श्च्योतति, भवाञ् शेते, चवर्गेण योगेतच् चरति तच् छादयति, तज् जयति तज् भाषयति, तञ् ञकारेण, अत्र20 दकारस्य जकारे “तृतीयस्य पञ्चमे " [१. ३. १.] इति ञकारः, प्रशाञ् चरति, प्रशाञ् छिनत्ति, प्रशाञ् छादयति, भवाञ् जयति, भवाञ् झाषयति, भवाञ् ञकारेण, पूर्वेण चवर्गेण - याच्ञा, यज्ञः, राज्ञः । पूर्वेण शकारेण परेण
च षकारेण प्रतिषेधो वक्ष्यते । पूर्वेण तु षकारेण - पेष्टा, पेष्टुम् । 'पूष्णः,
वृष्णः, पूष्णा, दोष्णा' इत्यादि रणत्वेनापि सिध्यति । टवर्गेण - तट् टीकते, 25
よ
तट् ठकारेण, तड् डीनम्, तड् ढौकते, तरण, रणकारेण, अद्ड - प्रड्डति, अट्टि - अट्टते, भवाण् डीनः, भवारण, ढौकते, भवाण, गकारेण ; पूर्वेण टवर्गेण