________________
७४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
ततोsस्याः ॥ १. ३. ३४ ॥
ततोऽञ्वर्गात् परस्या अस्या अन्तस्थायाः स्थाने दध्य्यत्र, दध्यत्र; मध्व्वत्र, मध्वत्र । तत इति किम् ? किम् ? वाग् जयति ॥ ३४ ॥
[पा० ३. सू० ३४-३६.]
द्व े रूपे वा भवतः । बाल्यम् । अस्या इति
न्या० स० - तत इत्यादि । दध्यत्र त्यादौ प्रसिद्धं बहिरङ्गम् इति न्यायाद 5 अन्तरङ्ग द्वित्वे कर्तव्ये बहिरङ्गो याद्यादेशो ऽसिद्धः कस्मान्न भवति ?, न चास्यासिद्धत्वे सूत्रमिदमनर्थकमिति वाच्यम्, ध्यानमित्यादावनादेशरूपे यादौ तस्य सावकाशत्वादिति, उच्यते - " न सन्धि - ङी-य क्वि० [ ७. ४. १११.] इत्यत्र द्वित्वस्य सन्धिविधित्वेन स्थानिवद्भावप्रतिषेधे सिद्धे द्विग्रहणम् प्रसिद्धं बहिरङ्गमन्तरङ्ग इति न्यायस्य बाधनार्थमिति द्वित्वमुपपद्यते । तथात्र त्यत्र रस्य न द्वित्वम् अर्हस्वरस्येत्यधिकारात्, लस्य तु10 द्वित्वे क्लाम्यतीत्यादि द्रष्टव्यम् ।। ३४ ॥
शिट प्रथम- द्द्वितीयस्य ॥
१.३. ३५ ॥
शिटः परयोः प्रथम द्वितीययोः स्थाने द्व े रूपे वा भवतः । त्वं क्करोषि त्वं करोषि ; त्वं क्खनसि त्वं खनसि; कः क्खनति, कः खनति; कः प्पचति, कः पचति; कक्खनति, कखनति; कफलति, 15 क―फलति ; कश्च्चरति, कश्चरति कश्च्छादयति, कश्छादयति ; कष्टीकते, कष्टीकते; कष्ठुकारः, कष्ठकारः; स्त्थाली, स्थाली; स्फीता, स्फीता । शिट इति किम् ? भवान् करोति । प्रथम- द्वितीयस्येति किम् ? आस्यम् । अनुनासिकादप्यादेशरूपात् केचिदिच्छन्ति त्वञ्च्छात्रः, त्वञ्छात्र इत्यादि
।। ३५ ।।
न्या० स० - शिट इत्यादि । "ष्ठल स्थाने" इत्यतः कर्तरि " वा ज्वला ०" [ ५. १. ६२. ] इति णे वृद्धौ " जाते रयान्त० " ]२. ४. ५४ ] इति ङयां स्थाली, स्थालयतीति वा "स्वरेभ्य इ:" [ उरणा० ६०६. ] स्थालिः । अस्यत इति घ्यरिण, “शिक्याऽ
"
केचिदिति - शाकटायनादयः ।
त्वञ्च्छात्र
Sस्य ० [ उणा० ३६४.] इति वा आस्यम् । इति - ' त्वम् छात्र:' इति स्थिते "तौ मु-मो० " ततश्छस्य द्वित्वे "अघोषे प्रथमो० " [१. २. ५०. ]
[१. ३. १४. ] इत्यनुनासिको प्रकार:, 25 इति छस्य चः ।। ३५ ।।
ततः शिटः ।। १.३. ३६ ॥
ततः - प्रथम - द्वितीयाभ्यां परस्य शिट: स्थाने द्व े रूपे वा भवतः । तच्
20