________________
ૐ
सिद्धान्त - लक्षण - जागदीशी ।
दीधितिः
इयांस्तु विशेषो यदेकस्य देशभेदावच्छिन्नं तथात्वमपरस्य तु स्वरूपावच्छिन्नमिति, - देशे कालस्येव, कालेऽपि - देशस्यावच्छेदजगदीशी
देशिक विशेषणतया कालमात्रावृत्तित्वं प्राच्यैरिष्यत एव सदातनत्वव्यवहारस्य कालिकविशेषणतयैव सम्भवादिति तु विभावनीयम् ॥८॥
ननु प्रतियोगिमत्यपि काले तदत्यन्ताभावसत्त्वे, —गवाद्यवच्छेदेन 'इदानीं गोत्वं नास्तीत्यपि प्रतीतिः कथं न स्यादत आह, - *इयांस्त्विति । – एकस्य = प्रतियोगिमतः कालस्य, देशभेद:, = प्रतियोग्यनधिकरणदेशः । तथात्वम् = अत्यन्ताभाववत्त्वम् । 'अपरस्य । ध्वंसादिमतः कालस्य । स्वरूपावच्छिन्नमिति । [ यस्य यद्रूपमधिकरणतावच्छेदकं तदवच्छिन्नं, तथा च] निरवच्छिन्नमित्यर्थः, 'तथात्व' मिति पूर्वेणान्वयः ।
ननु, - ' इदानीमश्वे न गोत्व' मित्यादिप्रतीतेः कालवृत्तितयाऽश्व वृत्तितया च गोत्वाभावावगाहितयैवोपपत्तौ देशस्य कालवृचितावच्छेदकत्वे मानाभाव, – इत्यत आह, – देश इति । - इवार्थः सादृश्यं तच्चानुभूयविटति:
इत्यर्थः । ननु गवात्यन्ताभावादेः कालमात्रावृत्तित्वं प्राचीनानुमतं चेत्तर्हि "अत्यन्ताभावः सर्वकालवृत्तिः” इति व्यवहारो न स्यादित्यत आह:- सदातनत्वेति । कालिकविशेषणतया = कालिकसम्बन्धेन, सम्भवादितीति । तथा च सर्वकालवृत्तित्वव्यवहारः कालिकसम्बन्धेनैव भवति, न तु स्वरूपसम्बन्धेनेति भावः ॥ ८॥
'इयांस्त्वि' त्याद्यभिधानप्रयोजनमाह - नन्विति । प्रतियोगिविशिष्टेऽप्रि = प्रति योग्यधिकरणेऽपि, तदत्यन्ताभावसत्त्वे = प्रतियोग्यभावसत्त्वे, निरवच्छिन्नमिति । देशकालाद्यनवच्छिन्नमित्यर्थः । नन्विति । कालवृत्तितयेति । एतकालवृत्य
दीपिका
विभावनीयमिति । भावनाबीजन्तु - 'इदानीं गौर्नास्तीति बुद्धेः सकलानुभवसिद्धाया अपलापपत्तिरेवेति ध्येयम्, न च कालिकेन तादृशाभाववत्त्वं तादृश. प्रतीतेर्विषयो, न दैशिकेनेति वाच्यम् । तद्गोः सत्त्वदशायामपि 'इदानीं तद्द्वैौर्नास्तीति प्रत्ययापत्तेर्दुवारत्वापत्तेः ।
१. 'अपरस्येति । ध्वंसादिमतः कालस्येत्यर्थ' इति काशी - कलिकाता मुद्रितपाठः ।