________________
विवृति-दीपिकालङ्कृता । .
१०५
दीधितिः कत्वात् , तच्छून्ये च काले तदभावस्य प्रतियोगिव्यधिकरणत्वात् । न च संसर्गाभावविशेषोऽत्यन्ताभावः,
जागदीशी मानत्वेन, तथा चानुभव एव देशस्य कालवृत्तितावच्छेदकत्वे मानम्, अन्यथा 'गृहे नेदानी गौ'रित्यादिप्रत्ययबलाद्गृहादिदेशस्य गवात्यन्ताभाववत्तायामपि कालो नानवच्छेदकः स्यात्; तत्रापि गवाभावे गृहवृत्तित्वै. तत्कालवृत्चित्वोभयावगाहितायाः सुवचत्वादिति भावः। नन्वेवं प्रतियोगिवैयधिकरण्यघटितस्याव्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्य,-'कालो गोमान् गोत्वा'दित्यादावतिव्याप्तिरेव, गवाद्यभावस्य सृष्टिकाले प्रतियोगिसमानाधिकरणतया तल्लक्षणाघटकत्वादत आह,-तच्छून्य इति ।गवादिशून्य इत्यर्थः । तथा च,-यत्किञ्चिद्धत्वधिकरणावच्छेदेन प्रतियोगिवैयधिकरण्यं यद वाच्यं, तस्य 'गवाद्यभावे[ऽपि सत्त्वान्न तत्रापि लक्षणेऽतिव्याप्तिरिति भावः। .. न चेति ।-'वाच्य'मित्यन्वयः । संसर्गाभावविशेष इतिहा
विश्तिः श्ववृत्तिगोत्वाभावविषयकतयेत्यर्थः । अन्यथेति । कालस्य देशटत्तितायामवच्छेदकत्वानभ्युपगम इत्यर्थः। अत्रापि = 'गृहे नेदानी गौरित्यादिप्रतीतावपि, गृहवृत्तित्वेति । गृहटत्त्येतत्कालवृत्तिगवाभावविषयकत्वस्यैवोपपत्तेरित्यर्थः । ___ दोधितौ-तच्छून्य इति । गवादिशून्य इत्यर्थः । काले प्रलये, तदभावस्य = . गवायभावस्य, प्रतियोगिव्यधिकरणत्वात् = प्रलयावच्छेदेन गवाभावस्य प्रतियोग्यधिकरणावृत्तित्वात् । __ समुदितग्रन्थोस्थितौ बीजमाह- नन्विति । प्रतियोगीति । सृष्टिकाले गवादेः सत्वेऽपि गवाद्यनधिकरणदेशावच्छेदेन तदभावस्यापि सत्त्वाद्वाभावस्य प्रतियोगिसमानाधिकरणत्वादित्याशयः । तस्य = यत्किञ्चिद्धत्वधिकरणावच्छेदेन प्रतियोगिवैयधिकरण्यस्य । तत्रापीति। 'कालो गोमान् गोत्वा'दित्यत्रापीत्यर्थः ।
१. 'गवात्यन्ताभावे' इति क्वचित्पाठः।
...