________________
१०३
विवृति-दीपिकालङ्कता।
दीधितिः प्रतियोगिमत इव ध्वंसादिमतोऽपि कालस्यात्यन्ताभाववत्वेऽविरोधात्, अन्यथाऽत्यन्ताभावस्य कालमात्रावृत्तित्वप्रसङ्गात् ॥८॥
जागदीशी 'दित्याशयेनाह, मतेऽपीति [शि०पृ०१०१]। ननु प्रतियोगिमत इवे'त्यप्रसिद्धं, तत्राप्यत्यन्ताभावानुपगमादत आह,-अन्यथेति। [गवात्यन्ताभावासत्त्व इत्यर्थः] । अत्यन्ताभावस्येति ।-गोत्वादिना गवा. देरत्यन्ताभावस्येत्यर्थः, तेन गगना[द्य]भावस्य, गोविशिष्टगोत्वाद्यभावस्य वा,-प्रलयवृत्तित्वेऽपि न क्षतिः । *कालमात्रेति ।-तत्र गवात्यन्ताभावस्य
विवृतिः वक्तव्यं, न तु समवायावच्छिन्नप्रतियोगिताकगवात्यन्ताभावनिश्चयस्य तथात्वं, तादृशाभाववति भूतलादौ संयोगेन गवादेः सत्वादिति,-ध्वंसीयप्रतियोगितायाः सम्बन्धानवच्छिन्नत्वस्य सर्ववादिसिद्धतया सम्बन्धविशेषावच्छिन्नगोत्वावच्छिन्नप्रतियोगिताकामावत्वस्य ध्वंससाधारण्यविरहेण निरुक्तरूपेण प्रतिबन्धकत्वकल्पनानुरोधान्न ध्वसीयप्रतियोगितायां सामान्यधर्मावच्छिन्नत्वं सम्भवतीति ।
दीधिती-'अथे' त्यादिपूर्वपक्षस्य 'ने'त्यादिनोत्तरं । प्रतियोगिमतः = प्रतियो. ग्यधिकरणस्य, ध्वंसादिमतोऽपि-ध्वंसायधिकरणस्यापि, अविरोधादिति । ध्वंसेन सार्धमत्यन्ताभावस्य विरोधित्वे मानाभावादित्यर्थः। ___ 'अन्यथेत्यादिना दोषदानस्य प्रयोजनमाह-नन्विति । तत्रापि-प्रतियो. ग्यधिकरणेऽपि, 'अन्यथा' पदार्थ ज्याचष्टे-गवात्यन्ताभावेति । ध्वंसाधिकरणे काले गवात्यन्ताभावासत्त्व इत्यर्थः ।
तेन - 'अत्यन्ताभाव'पदस्य गोत्वादिना गवात्यन्ताभावस्येत्यर्थकरणेन, यथाश्रुतेऽत्यन्ताभावमात्रस्य कालमात्रावृत्तित्वं न सम्भवति, गगनाभावस्याधेयतया गोविशिष्टगोत्वाभावस्य च प्रलयत्तित्वे बाधकाभावात् ,-गोस्वादेगगनादेश्च ध्वंसा. प्रसिद्ध्या प्रलये तद्ध्वंसवावस्य वक्तुमशक्यत्वादित्याह-गगनाद्यभावस्येति । न क्षतिः = न ग्रन्थासङ्गतिः, कालमात्रेतीति । ध्वंसादिमति प्रलयादिकालमात्र
१. 'ध्वंसत्वस्याभावत्वाघटितत्वेन तदवगाहिबुद्धेरत्यन्ताभावसाधारण्यायोगाचे' त्यधिकः पाठः काशीमुद्रिते दृश्यते ।