________________
१००
सिद्धान्त - लक्षण - जागदोशी ।
दीधितिः
'यदा तस्याऽदृष्टं तदा तदीयं ज्ञान' मित्यादावतिव्याप्तिः;
जगदीशी
ननु कार्य्यमात्रं प्रत्यदृष्टस्य हेतुत्वात् प्रलयप्राकूक्षणेऽपि तस्य सत्त्वं, तथा च तदानीमपि दुःखत्वावच्छिन्नध्वंससत्त्वान्नातिव्याप्तिः, दुःखादेः स्वसाक्षात्कारनाश्यतया तदानीमसम्भवात् [ उत्तरक्षणे साक्षात्कारासम्भवात् विदिते प्रमाणाभावात् ' ]
किश्च निखिल ब्रह्माण्डानां युगपत् प्रलयानभ्युपगमेन ब्रह्माण्डान्तरवर्त्तिदुःखमादाय सद्धेतुरेवायमत आह, यदा तस्येति । अत्र च तदीयविवृतिः
नन्विति । कार्यमात्रं प्रति = कार्यत्वावच्छिन्नं प्रति, तस्य = अदृष्टस्य, नातिव्याप्तिरिति । हेतुमति महाप्रलयपूर्वक्षणे दुःखरूपसाध्यस्य संसर्गाभावसत्त्वान्नातिव्याप्तिरित्यर्थः ।
ननु महाप्रलय पूर्वक्षणे दुःखासत्त्वे किं बीजमित्यत आह-: - दुःखादेरिति । स्वसाक्षात्कारेति । स्वं = दुःखं, तस्य साक्षात्कारः = प्रत्यक्षं, तेन नाश्यतयेत्यर्थः । तदानीं = प्रलयपूर्वक्षणे, श्रसम्भवादिति । योग्य विभुवृत्तिविशेषगुणानां स्वोत्तरगुणनाश्यत्वनियमान्महाप्रलयपूर्वक्षणाद्वहुपूर्वक्षण एव दुःखसाक्षात्कारस्योत्पन्नतया, तेन तदुत्तरकाले दुःखनाशे महाप्रलय पूर्वक्षणेऽपि दुःखनाशस्य सत्त्वेन, तदानीं दुःखसद्भावो न सम्भवतीत्याशयः ।
महाप्रलयस्य प्रामाणिकत्व एव तादृशदुःखध्वंसमादायातिव्याप्तिवारणम्, अन्यथा तु निरुक्तादृष्टरूपहेतोः सद्धेतुत्वमेवेत्याशयेनाह - किश्चेति । सद्धेतुरेवायमिति । तथा च तद्वारणप्रयासोऽनुचित एवेति भावः ।
'तदीयज्ञानवान् तदीयादृष्टा' दित्यत्र हेतोर्व्यभिचारित्वं स्फुटीकरोति - श्रत्र चेति । तदीयसुषुप्यादिसमये = अदृष्टरूपहेतुमति तत्काले, तथा च सुषुप्तिकाले यत्किञ्चित्तदीयज्ञानस्य प्रागभावसत्त्वेन तदीयज्ञानसामान्यध्वंसः, तदीयज्ञानध्वंससत्त्वे च न तदीयज्ञानसामान्यप्रागभावः, ध्वंसप्रागभावयोः सत्वे च न ज्ञानसामान्यात्यन्ताभाव इति, - सृष्टिकालवृत्तित्वविशिष्टगोत्वाभावमादाय 'हेतु'
१.[] एतदन्तर्गतः पाठो लिखित पुस्तके नास्ति ।