________________
विवृति-दीपिकालङ्कृता ।
१०१ दीधितिः . घणुकत्वादेर्यणुकादिशून्यखण्डप्रलयादिनिष्ठध्वंस-मागभावप्रतियोगितानवच्छेदकत्वात्, __न हि "तयोः सामान्याभावत्व"वादिमतेऽपि,-एकविशेषमागभावविशेषान्तरध्वंसवत्यपि समये सामान्यावच्छिन्नध्वंस-भागभावयोः,-सम्भव इति चेन्न,
जागदीशी सुषुप्त्यादिसमये तदीयज्ञानविरहाव्यभिचारः स्फुट एव । * व्यणुकत्वादेरिति ।-खण्डप्रलये केषाञ्चिद्धसस्य' केषाञ्चित् प्रागभावस्य सत्त्वात् व्यणुकत्वस्य तत्प्रतियोगितातिरिक्तवृत्तित्वेनानवच्छेदकत्वादित्यर्थः । [ननु ब्यणुकत्वावच्छिन्नानधिकरणकालवृत्तित्वविशिष्टस्यैव तत्तवसस्य प्रतियोगितावच्छेदकमेव व्यणुकत्वम् , अवच्छेदकत्वञ्चान्यूनवृत्तित्वमेवेत्यत
आह-]कन हीतिक। __ननु ध्वंसादिप्रतियोगितायां गोत्वादिधर्मावच्छिन्नत्वे मानाभावः,
विवृतिः समानाधिकरणसंसर्गाभाव'निवेशेऽपि भवत्यतिव्याप्तिरिति तात्पर्यम् । केषा. चिदिति । तत्तद्वयणुकादीनामित्यर्थः । एवमग्रेऽपि । घणुकत्वस्येति । तत्तद्वयणुकादिध्वंसप्रतियोगित्वाभाववति द्वयणुकान्तरे द्वयणुकस्वादेः सत्त्वेन, द्वयणुकत्वादिकं न हेतुमन्निष्ठाभावप्रतियोगित्वानतिरिक्तवृत्तित्वरूपावच्छेदकतावदिति भवत्यतिव्याप्तिरित्याशयः। यद्धर्मावच्छिन्नाभावो न हेतुसमानाधिकरणस्तद्धर्मस्य हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वं न घटत इत्याह दोधितौ-न हीति । तयोः = ध्वंस प्रागभावयोः, सामान्याभावत्वेति । सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वमतेपीत्यर्थः । एकविशेषेति । तत्तद्वयक्तिप्रागभावव्यत्यन्तरध्वंसाधिकरणेऽपि खण्डप्रलय इत्यर्थः। सामान्येति । द्वयणुकत्त्वादि. सामान्यधर्मावच्छिन्नप्रतियोगिताकध्वंस-प्रागभावयोरित्यर्थः।
'मतेऽपि'त्युक्त प्रयोजनं दर्शयति-वंसादीति । गोत्वादिधर्मावच्छिन्नत्वे = गोत्वादिसामान्यधर्मावच्छिन्नत्वे, ननुगौनष्टे'ति प्रतीतिवलादेव गोत्वा
१. 'ध्वंसाना'मिति लिखितपुस्तके पाठः।