________________
विवृति-दीपिकालता।
६३
जागदीशी निरुक्तप्रतियोग्यसमानाधिकरणगोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्य घटभेदभिन्नत्वात् ,-वादृशभेदस्य च गोत्वप्रकारकप्रमाविशेष्यत्वाद्यभावस्वरूपत्वात्तत्प्रतियोगितावच्छेदकमेव घटभेदत्वमित्यव्याप्तिरिति भावः' ।
'सम्प्रदाय' इत्यस्वरसः,-तद्वीजन्सूक्तविवक्षायामपि सर्वेषां हेतुसमानाधिकरणात्यन्ताभावानामत्यन्ताभावत्वनिरूपकेण - पूर्वक्षणादिवृत्तित्व
वितिः सम्प्रदायविदां मतेऽस्वरसं प्रदर्शयति-उक्तविवक्षायामिति। 'अत्यन्ताभावत्वनिरूपकप्रतियोग्यसमानाधिकरण्यादि'विवक्षायामपीत्यर्थः । सर्वेषामिति । तथा च घटाभावादिकमपि न प्रतियोगिव्यधिकरणं भवितुमर्हति, घटाभावस्य पूर्वक्षणवृत्तित्वविशिष्टघटाभावस्वरूपतया घटाभावनिरूपितात्यन्ताभावत्वनिरूपक. प्रतियोगित्वं यथा घटे, तथा पूर्वक्षणवृत्तित्वविशिष्टो यो घटाभावस्तदभावेऽपि, तस्याधिकरणे घटशून्ये देशे घटाभावस्य सत्त्वादत्यन्तपदोपादानेऽपि 'प्रतियोगि. वैयधिकरण्यं दुर्लभमेवेत्यवधेयम् ।। __ ननु घटाभावस्य पूर्वक्षणवृत्तित्वविशिष्टघटाभावानतिरिक्तत्वेऽपि,-प्रतियोगि. ताया भिन्नतया यादृशप्रतियोगितावच्छेदकावच्छिन्नाधिकरणभिन्नं हेत्वधिकरणं तादृशप्रतियोगितानवच्छेदकं साध्यतावच्छेदकमित्यस्यैव विवक्षणीयत्वे,-पूर्वक्षणवृत्तित्वविशिष्टघटाभावनिष्ठप्रतियोगिताया 'यादृशप्रतियोगिता'पदेन धमिशक्यत्वात् , तदवच्छेदकपूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावत्वावच्छिनाधिकरणत्वस्य हेत्वधिकरणे पर्वतादौ सत्वाइटनिष्ठप्रतियोगिताया एव 'यादशप्रतियोगिता पदेन धर्तव्यतया न
दीपिका (३) पूर्वतणवृत्तित्वविशिष्टेति । नन्वेवं 'पूर्वक्षणवृत्तित्वविशिष्ट-घटाभावाभाववान् पटत्वा'दित्यत्र हेतुसमानाधिकरणघटाभावप्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादव्याप्तिरिति चेन।
हेत्वधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकतावच्छेदकानुयोगितानिरूपितप्रति. योगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षणीयत्वात् , घटाभावस्य पूर्वक्षणवृत्तित्वविशिष्ट-घटाभावाभावाऽभिन्नत्वेऽपि अभावत्वरूपानुयोगिताया भिन्नत्वेन घटाभाव... निष्ठाऽनुयोगिताया एव पटनिष्ठाऽधिकरणतानिरूपकतावच्छेदकत्वात् ।
१ 'निरुक्तप्रतियोग्यसमानाधिकरणगोत्वाद्यभावस्य घटभेदभिन्नत्वात्तादृशभेदस्य च गोत्वाद्यभावरूपत्वात्तत्प्रतियोगितावच्छेदकमेवे'त्यादिरीत्या काशी कालिकाता-मुद्रितपाठः।