________________
८८
सिद्धान्त-लक्षण-जागदीशी।
-
~
दीधितिः -'नात्रोभय'मिति प्रतीते१रित्वात् ॥६॥
जागदीशी मूर्त्तत्वस्य मनसि सत्वेपीत्यर्थः । तथा च हेतुमत्त्वावच्छेदेन साध्यतावच्छेदकावच्छिन्नवत्तास्थल एव व्याप्तिरतो नैतल्लक्ष्यमिति भावः ।
वृत्तिमति व्याप्त्यभावस्य व्यभिचारनियतत्वाद्वयभिचारं प्राहयति,*नात्रोभयमितिक । अत्र= मूर्तत्वाश्रये मनसि ॥६॥
विटतिः श्रयस्येति । साध्यतावच्छेदकाश्रयस्येत्यर्थः । मनसि = हेत्वधिकरणे ।
तथा चेति । यस्य हेतोरधिकरणे यावत्येव यदि साध्यतावच्छेदकावच्छिन्नं वर्त्तते, तर्हि स एव हेतुः स तुः, व्याप्तिलक्षणलक्ष्यश्च । निरुक्तमूर्त्तत्वाधिकरणे यावदन्तर्गते मनसि साध्यतावच्छेदकभूतत्व-मूतत्वोभयत्वावच्छिन्नस्यासत्त्वान्न निरुक्तं मूर्त्तत्वं लक्ष्यमित्याशयः।
वृत्तिमतीति। हेतावित्यर्थः । व्यभिचारनियतत्वात् = व्यभिचारव्यापकत्वात् , व्यभिचारं ग्राहयतीति । व्यभिचारज्ञानं प्रदर्शयतीत्यर्थः । तथा च व्यभिचार ज्ञानसत्त्वे व्याप्त्यभावस्यावश्यनिश्चयतया नोक्तहेतौ मूत्तवे व्याप्तिरित्यर्थः ।
दीधितौ-उभयं = भूतत्व-मूतत्वोभयं, प्रतीतेः = 'भूतत्व-मूतत्वोभयाभाववन्मन' इतिज्ञानस्य, दुर्वारत्वात् = दुःखेनापि वारयितुमशक्यत्वात् ॥६॥
[सम्प्रदायविदां मतमाश्रित्यात्यन्तपदव्यावृत्ति प्रदर्शयति-दीधितौअत्यन्तपदश्चेति । प्रतियोग्यसामानाधिकरण्यस्य = प्रतियोगितावच्छेदकावच्छिमासामानाधिकरण्यस्य, लाभायेति । तथा च प्रतियोगितावच्छेदकावच्छिनासामानाधिकरण्यघटकीभूता प्रतियोगिताऽत्यन्ताभावत्वनिरूपिका वक्तव्या, एवं,हेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वघटिकाऽपि प्रतियोगिताऽत्यन्ताभावत्वनिरूपिका वक्तव्येत्याशयः। ___ अन्यथा = प्रतियोगितावच्छेदकावच्छिन्नासामानाधिकरण्यघटकीभूतायाः प्रतियोगिताया 'अत्यन्ताभावत्वनिरूपकत्व'रूपविशेषणानुपादाने, सर्वस्यैवाभावस्य = हेतुसमानाधिकरणाभावस्य ।
स्वसमानाधिकरणेति । स्वपदं हेतुसमानाधिकरणतत्तदभावव्यक्तिपरं, तत्समानाधिकरणं = तदधिकरणवृत्ति; अभावान्तरं = स्वातिरिक्ताभावान्तरं, तद्भिनत्वात् = त दाधिकरणत्वात् , 'सर्वस्यैवे'त्यनेनास्यान्वयः । तद्भदस्य = तत्तदभाव