________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
"अत्यन्तपदञ्च - अत्यन्ताभावत्वनिरूपकमतियोग्य सामानाधिकरअत्यन्ताभावत्वनिरूपकप्रतियोगितायाश्च - लाभाय, अन्यथा सर्वस्यैवाभावस्य स्वसमानाधिकरणाभावान्तर भिन्नत्वा
ण्यस्य,
―
जगदीशी
ननु वचादिभेदमादायाव्याप्तेः 'प्रतियोग्यसमानाधिकरण' पदेनैव वारणादत्यन्तपदं व्यर्थमत आह, - अत्यन्त पदश्चेति । श्रत्यन्ताभावत्वनिरूपकं यत् प्रतियोगित्वं तदाश्रयवैयधिकरण्यविवक्षायाः फलमाह - *अन्यथेति । तद्भेदस्य = स्वसमानाधिकरणाभावान्तरभेदस्य । स्व-स्व
-
विटति:
समानाधिकरणाभावान्तरभेदस्य, स्वस्वरूपानतिरिक्ततयेति । अभावाधिकरणकाभावस्याधिकरणस्वरूपत्वादिति भावः ।
प्रतियोग्येति । तथा च यावन्तो हेतुसमानाधिकरणाभावास्तेषामेकैकमभावमादाय ततदभावसमानाधिकरणं यदभावान्तरं तद्भेदाधिकरणत्वस्य यावदभावे सत्त्वेन, 'वह्निमान्धूमा' दित्यादौ 'प्रतियोगिवैयधिकरण्यं' दुर्लभं स्यात्, धूमाधिकरणे वर्त्तमाना ये घटाभावादयस्तेषां मध्ये यो घटाभावस्तदधिकरणवृत्ति यत् पटाभावान्तरं तद्भेदस्य घटाभावे सत्त्वात्, पटाभावभेदस्य घटाभावस्वरूपतया घटाभावप्रतियोगी यथा घटस्तथा पटाभावोऽपीति – पटाभावाधिकरणे पर्वतादौ घटाभावस्य वृत्तित्वात्, अनया रीत्या हेतुसमानाधिकरणाभावमात्रस्य पटाभावादेरपि घटाभावभेदस्वरूपतया 'प्रतियोगिवैयधिकरण्य'स्य दुर्लभत्वमापद्येत । ]
मूलोक्कात्यन्तपदोपादानस्य प्रयोजनाभावं प्रदर्श्य तद्वयावृत्तिप्रदर्शन पर दीधिति ग्रन्थस्थित बीजमाह - नन्विति । वन्ह्यादिभेदमादायेति । अत्यन्तपदानुपादाने हेतुसमानाधिकरणाभावमात्रोक्तावपि 'वह्निमान्धूमादित्यादौ धूमाधिकरणे पर्वतादौ * वह्निर्ने' त्या कारक भेदमादाय तत्प्रतियोगितावच्छेदकत्वस्य वह्नित्वे सत्वेप्यव्याप्तिर्नसम्भवति, 'वह्निर्ने'त्यादिभेदस्य प्रतियोगिनो वह्नेरधिकरणे पर्वतादौ तस्य वृत्तेः, प्रतियोग्य सामानाधिकरण्यस्याभावविशेषणत्वोपादानादेव निरुक्तभेदवारणसम्भवादत्यन्तपदं निष्प्रयोजनकमित्याशयः ।
तदाश्रयवैयधिकरण्यं = तदवच्छेदकावच्छिन्नाधिकरणावृत्तित्वं यथाश्रुतार्थस्य पूर्वमेव निरस्तत्वात् । स्वसमानधिकरणेति । हेतुसमानाधिकरणतत्तदभावसमानाधिकरणेत्यर्थः । स्वस्वरूपानतिरिक्तेति । तत्तदभावस्वरूपाभिन्नतयेत्यर्थः ।