________________
विवृति-दीपिकालङ्कता।
दीधितिः न च तत्र व्याप्तिरेव, उभयत्वाधिकरणस्य मूर्तत्वस्य मनसि सत्त्वादिति वाच्यम्; तथात्वेऽप्युभयत्वेन रूपेण तत्रासत्त्वात् ,
जागदीशी 'प्रत्यक्षसिद्धत्वादिति परेणान्वयः' । तथा च विरुद्धयोरिव समानाधिकरणयोरप्युभयत्वमतिरिक्तमेव, विरुद्धाविरुद्धस्थलीयोभयत्वप्रतीत्योः समानाकारत्वात् , भूतत्वमूर्त्तत्वयोर्विरुद्धत्वभ्रमदशायामप्युभयत्वप्रत्ययाच्चेति भावः ।
[न चेति ।-'वाच्यम्' इति परेणान्वयः।]वत्र= 'भूतत्व-मूर्तत्वोभयवान् मूर्त्तत्वा'दित्यत्र । व्याप्तिरेवेति । तथा च तस्य लक्ष्यतयातद्वारणप्रयासोऽनुचित इति भावः । तथात्वेपीति । उभयत्वाश्रयस्य
विशतिः तथा च घटत्वविशिष्टपटत्वाप्रसिद्धावपि 'घटत्व-पटत्वोभय'मित्याकारकप्रत्यक्षात्मकप्रतीतिसम्भवाचोभयत्वं विशिष्टत्वादभिन्नम्, एवं,-'घटत्वपटत्वोभयं नास्ती'त्यभावस्याप्युभयत्वावच्छिन्नप्रतियोगिताकत्वेन प्रत्यक्षसिद्धत्वादुमयाभावोऽपि विशिष्टत्वावच्छिनामावादतिरिक्त एवेति तात्पर्यम् । .. ____ ननु विल्डोभयत्वं विशिष्टत्वादमिन्नमस्तु, न तु समानाधिकरणोभयत्वं तथेत्यतो भावमाह-तथा चेति । विरुद्धयोः = घटत्व-पटत्वयोः, समानाधिकरणयोः = भूतत्व मूर्त्तत्वयोः, विरुद्धाविरुद्धति । 'घटत्व-पटत्वोभय'मितिवत् 'भूतत्व मूर्तत्वोभय'मित्याकारकप्रतीतेरपि समानाकारत्वानुभवादित्यर्थः ।।
एवं भूतत्वं मूतत्वविरुद्ध'मिति भ्रमकाले 'भूतत्वविशिष्टमूर्तस्व'मित्याकारकज्ञानानुदयात्तदानीं 'भूतत्व-मूतत्वोभय'मित्याकारकज्ञानोदये बाधकाभावेनोभयत्वमवश्यं विशिष्टत्वाद्भिश्चमेवेत्याशयेनाह-भूतत्व-मूत्वयोरिति । “साध्यतावच्छेदकाश्रयस्य हेत्वधिकरणे सत्त्व एव हेतोलक्ष्यत्वम्" इत्यभिमानं निराकुर्वतो दीधितिकृतोन चे'त्यादिग्रन्थं व्याचष्टे-न चेतीति । तस्य = मूर्तत्वहेतोः, लक्ष्यतया = सद्धेतुतया, तद्वारणप्रयासः = तत्र लक्षणागमनप्रदर्शनप्रयासः, उभयत्वा
१ 'अग्रेऽन्वय' इति हस्तलिखितपुस्तके पाठः । ..
२ "तथा च विरुद्धयोरप्युभयत्वमतिरिक्तमेव, उभयत्रैवोभयत्वप्रतीत्योः समाना. कारत्वादि"ति काशीमुद्रितपाठः।