________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः न चोभयत्वमेकविशिष्टापरत्वं, विशिष्टश्च केवलादन्यदिति,तदभावो मनसि सहजत एव प्रतियोगिव्यधिकरण इति वाच्यम् । . उभयत्वं हि न विशिष्टत्वादनतिरिक्तं,
जागदीशी [सार्वभौममतमाशङ्कते'] * न चेति * । 'वाच्य'मिति परेणान्वयः। तदभावः, =भूतत्व-मूतत्वोभयाभावः । * सहजत एवेति ।
वितिः गुणस्य भूतत्वात्मकस्य,-रूपादेरवच्छिन्नपरिमाणरूपस्य मूर्त्तत्वस्य च गुणत्वेनो. त्पत्तिकालीनघटे तदुभयाभावसत्त्वात् निरुक्तोभयस्याव्याप्यवृत्तित्वं निराबाधमितिसमुदितार्थः।
'आहु'रित्यस्वरससूचनाय,-तद्वीजन्तु, विशिष्ट सत्ताया अपि प्रागुक्तव्याप्यवृत्तित्वविरहेणाव्याप्यवृत्तित्वात्तस्या व्याप्यवृत्तित्वकथनमसङ्गतमिति-ध्येयम् । ___ सार्वभौमास्तु-"मूलोक्तं 'प्रतियोग्यसामानाधिकरण्य' प्रतियोगित्वाश्रया. धिकरणावृत्तित्वरूपमेव, तथात्वेऽपि 'विशिष्टसत्तावान् जाते'रित्यत्र नातिव्याप्ति. सम्भवः, विशिष्टसत्तायाः शुद्धसत्तातो भिन्नतया-विशिष्टसत्ताभावप्रतियोगिताश्रयी. भूताया विशिष्टसत्ताया अधिकरणे द्रव्ये-विशिष्टसत्ताभावस्यावृत्तः, हेत्वधिकरणे गुणादौ च वृत्तेः,-साध्याभावस्य लक्षणघटकत्वात् । ___ एवं,-'भूतत्व मूतत्वोभयवान् मूर्त्तत्वा'दित्यत्रापि नातिव्याप्तिः, तादृशोभयस्य भूतत्व विशिष्टमूर्त्तत्वस्वरूपतया तस्य केवलमूर्त्तत्वतो भिन्नतया-भूतत्व-मूर्त्तत्वो. भयाभावप्रतियोगित्वाश्रयभूतत्वविशिष्टमूर्त्तत्वाधिकरणे पृथिव्यादिचतुष्टये तस्य वृत्तेहेत्वधिकरणे मनस्यपि वृत्तेश्व,-साध्याभावस्य लक्षणघटकत्वादिति कृतं 'प्रतियोगितावच्छेदकावच्छिनासामानाधिकरण्य' निवेशेने"ति वदन्ति, तन्मतदूषयितुमुपन्यस्यति दीधितौ-न चेति । 'वाच्य' मित्यनेनान्वयः। उभयत्वं = भूतत्व मूर्त्तत्वोभयत्वादिकम् , एकविशिष्टापरत्वं = भूतत्वविशिष्टमूर्तस्वत्वादिरूपं, केवलात् = शुद्धमूर्त्तत्वादितः, अन्यत् = भिन्नं, तदभावः = भूतत्व मूर्त्तत्वोभयाभावः, सहजत इति । प्रतियोगित्वाश्रयाधिकरणावृत्तित्व'मात्रप्रवेशेऽपीत्यर्थः ।
समाधत्ते, उभयत्वं हीति । हि-यस्मात्, उभयत्वं विशिष्टत्वामानतिरिक्तमपि त्वतिरिक्तमेव,-तस्मान भूतत्व मूतत्वोभयवान् मूतत्वादित्यत्र दर्शितरीत्याऽतिव्याप्तिवारणं सम्भवतीति,-समुदितदीधितिग्रन्थार्थः ।
१ अयं पाठो लिखितपुस्तके नास्ति ।