________________
विवृति- दीपिकालङ्कृता ।
दीधितिः
भूतत्व-मूर्त्तत्वोभयवान् मूर्त्तत्वादित्यादौ नातिव्याप्तिः ।
जगदीशी ज्ञानात् विशिष्टसव साध्य कानुमितिप्रसङ्गस्यैव प्रकृतेऽतिप्रसङ्गपदार्थत्वात्, प्रागुक्तरीत्या विशिष्टसत्त्वस्यापि व्याप्यवृत्तित्वविरहाच । ननु विशिस्यातिरिक्तत्वमते तत्रातिव्याप्त्यसम्भव इत्यत आह - भूतत्वेति ।
प्राञ्चस्तु – “विशिष्टसत्त्वस्य व्याप्यवृत्तितया तत्साध्यके प्रतियोगिवैयधिकरण्याप्रवेशात् 'भूतत्वेति' साध्यान्तरं, तत्र च भूतत्वम् = आत्मान्यत्वे सति विशेषगुणवत्त्वं, मूर्त्तत्वम् = अवच्छिन्नपरिमाणवत्त्वं, तदुभयवाव्याप्यवृत्त्येव, घटादावुत्पत्ति कालावच्छेदेन तदुभयाभाव
सत्त्वात" इत्याहुः ।
विसृतिः निष्ठाभावप्रतियोगिता नवच्छेदक' मित्य कारकज्ञानादिति यावत् । अनुमितिप्रसङ्गस्य = अनुमित्यापत्तेः, 'अतिप्रसङ्ग प्रदार्थत्वात् = अतिव्याप्तिशब्दार्थत्वात् ।
ननु व्याप्यवृत्तितानवच्छेदकधर्मावच्छिन्न विधेयताकानुमितिं प्रति प्रतियोगिस्वाश्रयाधिकरणावृत्तिहेत्वधिकरणस्यभावप्रतियोगितानवच्छेदकत्वज्ञानस्य हेतुतया विशिष्टसत्तावस्य व्याप्यवृत्सितानवच्छेदकत्वविरहेण तदवच्छिन्नानुमितौ नोक्तज्ञानं कारणमित्यापादकाभावेन कुतोऽनुमित्यापत्तिरित्यत आह - विशिष्टसखेति । उक्तरीत्या = पूर्वोक्त' साध्यतावच्छेदकसम्बन्धेन स्वाधिकरणवृत्ती' त्यादिरीत्या, व्याप्यवृत्तित्व विरहादिति । विशिष्टसत्ताधिकरणे घटे कालिकसम्बन्धेन विशिष्टसत्ताभावस्य सच्वादिति भावः ।
"
स्थलद्वयेऽतिव्याप्तिदानप्रयोजनमाह - विशिष्टस्येति । श्रतिरिक्तत्वमत इति । तथा च विशिष्टसत्ताभावप्रतियोगित्वाश्रयीभूता विशिष्टसत्तैव न तु सत्ता, तस्या विशिष्टसत्तातो भिन्नत्वादिति प्रतियोगित्वाश्रयाधिकरणार त्तित्वनिवेशेऽपि "विशिष्टसत्तावान् जातेरित्यत्रातिव्याप्तिर्न सम्भवतीति भावः ।
प्राञ्चस्त्विति । ननु विशिष्टसत्त्वं यथा व्याप्यवृत्ति, - तथा भूतस्वभूर्त्तत्वोभयमपि व्याप्यत्येवेति-भूतत्वमूर्त्तस्त्वोभयसाध्यकस्थलेऽपि 'प्रतियोगिवैयधिकरण्यं' .न ं निवेश्यमित्यत आह—– तत्र चेति । भूतस्व-मूर्त्तत्वोभयस्मिन्नित्यर्थः । सप्तम्यर्थो `घटकत्वम्, अन्वयश्चास्य 'भूतत्व' मित्यनेन 'मूत्तत्व' मित्यनेन च तदुभयश्चेति । भूतत्व-मूर्त्तत्वोभयञ्चेत्यर्थः । श्रव्याप्यवृत्येवेति । तथा चात्मान्यत्वविशिष्टविशेष