________________
सिद्धान्त लक्षण-जागदीशी।
जागदीशी न च विशिष्टसत्त्वस्य व्याप्यवृत्तितया तत्साध्यके प्रतियोगिवैयधिकरण्याप्रवेशादिदमसङ्गतमिति वाच्यम् ; जाती विशिष्टसत्त्वव्यभिचारज्ञानदशायामपि विशिष्ट सत्त्वधर्मिकजातिमनिष्ठप्रतियोगिव्यधिकरणाभावाप्रतियोगित्व
विटतिः प्रतियोगित्वाश्रयीभूतस्य मूर्तत्वस्याधिकरणे मनसि भूतत्व-मूतत्वोभयाभावस्य वृत्तेः, तादृशघटायभावान्तरप्रतियोगितानच्छेदकत्वस्य भूतत्वमूतत्वोभयत्वे सत्त्वात् । प्रतियोगितावच्छेदकावच्छिन्नाधिकरणारत्तित्वस्याभावविशेषणत्वे तु,-विशिष्टसत्ताभावप्रतियोगितावच्छेदकीभूत-वैशिष्टय-सत्तात्वावच्छिन्नाधिकरणे द्रव्ये,-भूतत्वमूर्तस्वोभयाभावप्रतियोगितावच्छेदकीभूततादृशोभयत्वावच्छिन्नाधिकरणे - पृथिव्यादि चतुष्टये च, यथायथं विशिष्टसत्ताभावस्य, भूतत्वमूतत्वोभयाभावस्य चावरीमानत्वात्, हेत्वधिकरणे गुणे,-मनसि,-च वर्तमानत्वात्साध्याभावस्य लक्षणघटकस्वेन नातिव्याप्तिः सम्भवतीति तात्पर्यम् ।
न चेति । 'वाच्य मिति परेणान्वयः । विशिष्टसत्वस्य - विशिष्टसत्तारूपसाध्यस्य, व्याप्यत्तितया = स्वरूपसम्बन्धेन स्वाधिकरणे वर्तमानाभावाप्रतियोगितया, प्रतियोगीति । केवलहेत्वधिकरणटत्त्यभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षणीयत्वादिति भावः । इदं 'विशिष्टसत्तावान् जाते'रित्यत्रा. तिव्याप्तिदानम् । प्रसङ्गतमिति । तथा च व्याप्यत्ति-विशिष्टसत्ता-साध्यकस्थले प्रतियोगित्वाश्रयाधिकरणारत्तित्वस्य , प्रतियोगितावच्छेदकावच्छिन्नाधिकरणारत्तित्वस्य वाऽभावेऽनिवेशनीयतया जातिरूपहेत्वधिकरणे गुणे विशिष्टसत्ताभावस्य सत्वान्न 'विशिष्टसत्तावान् जाते'रित्यनातिव्याप्तिरित्याशयः।। _ 'विशिष्टसत्तात्वं जातिमनिष्ठाभावप्रतियोगितावच्छेदक'मित्याकारकज्ञानकालेऽपि 'विशिष्टसत्तात्वं प्रतियोगित्वाश्रयाधिकरणारत्तिजातिमद्णत्त्यभावप्रतियोगितानवच्छेदक मित्याकारकज्ञानस्योदयात्,-तस्य च-विशिष्टसत्तासाध्यकानुमितिकारणीभूतस्य-सत्त्वदशायां पूर्वोक्तव्यभिचारज्ञानकालेऽपि विशिष्टसत्तासाध्यकानुमित्यापत्तिरेवातिव्याप्तिपदेन दीधितिकृतामभिप्रेतेत्याशयेन समाधत्ते-जाताविति। विशिष्टसत्त्वव्यभिचारज्ञानदशायां = 'विशिष्टसत्तास्वं जातिमन्निष्ठाभावप्रतियोगितावच्छेदकं, जातिविशिष्टसत्ताभाववति वर्तमाना वे'त्याकारकज्ञानकाले, विशिष्टसत्त्वधर्मिकेति । विशिष्ट सत्तास्वधर्मिकेत्यर्थः । अप्रतियोगित्वज्ञानात् = प्रतियो. गितानवच्छेदकत्वज्ञानात्, 'विशिष्टसत्तास्वं प्रतियोगित्वाश्रयाधिकरणारत्तिजातिम