________________
विवृति-दीपिकालङ्कता।
दीधितिः तेन, अयं गुणकर्मान्यत्वविशिष्टसत्तावान् जातेः,
जागदीशी 'एकधर्मावच्छिन्नप्रतियोगितायाः प्रतियोगिव्यक्तीनां भेदेऽप्यैक्य'मिति नव्यमते,-वह्निमान् धूमादित्यादौ [साध्यतावच्छेदकसम्बन्धेन प्रतियोगिवैयधिकरण्यमात्रोक्तावपि'] वयादिसामान्याभावमादायाव्याप्त्यसम्भवादतिव्याप्तिवारणमेव प्रयोजनमाह,-8 तेनेति ।
वितिः करणात्तित्वं, तेन = प्रतियोगित्वाश्रयाधिकरणारत्तित्वं परित्यज्य प्रतियोगितावच्छे. दकावच्छिन्नाधिकरणारत्तित्वस्याभावविशेषणत्वोपादानेन,
ननु प्रतियोगित्वाश्रयाधिकरणारत्तित्वस्याभावविशेषणत्वे-चह्निमान्धमादित्यत्राव्याप्तिरेव सम्भवति, स्वरूपसम्बन्धात्मिकायाः प्रतियोगितायाः प्रतिव्यक्ति भिन्नतया, धूमाधिकरणे पर्वते वर्तमानस्य वह्वयभावस्य प्रतियोगित्वाश्रयीभूतमहानसीयवह्वयधिकरणे महानसेऽवर्तमानत्वाद्वयभावस्य प्रतियोगिव्यधिकरणहेतुसमानाधिकरणाभावत्वेनोपादातुं शक्यतया तत्प्रतियोगितावच्छेदकत्वस्य वह्नित्वरूपसाध्यतावच्छेदके सत्त्वादिति,-निरुक्तस्थलद्वयेऽतिव्याप्तिदानमसङ्गतमत आहएकधर्मति । वह्वित्वाद्येकधर्मावच्छिन्नप्रतियोगिताया इत्यर्थः। भेदेऽपि-अनन्तत्वेऽपि । नव्यमत इति । तथा च सर्वमतसाधारण्यानुरोधेनैवातिव्याप्तिदानमिति भावः, प्रतियोगिवैयधिकरण्यमात्रोक्तावपि = प्रतियोगित्वाश्रयाधिकरणाटत्तिस्वनिवेशेऽपि, अव्याप्त्यसम्भवादिति । तथा च 'वह्निमान्धूमा'दित्यत्र वह्वयभावो न लक्षणघटकः, तदभावप्रतियोगिताया एकस्या निखिलवह्विनिष्ठाया आश्रयीभूतस्य वहरधिकरणे पर्वतादौ वह्नयभावस्य पत्तेः, तादृशाभावान्तरप्रतियोगितानवच्छेदकत्वस्य च वद्वित्वे सत्त्वादव्याप्तिविरहात्,-तनिवेशेवतिव्याप्तिरस्त्यवेति भावः।
दीधितौ,-अयमिति। तथा च प्रतियोगित्वाश्रयाधिकरणात्तित्वस्याभावविशेषणवे,-'गुणकर्मान्यत्वविशिष्टसत्तावान् जाते'रित्यत्रातिव्याप्तिः, हेत्वधिकरणे गुणकर्मादौ विशिष्टसत्ताभावस्य लक्षणाघटकत्वात् , तदभावप्रतियोगित्वाश्रयीभूतायाः सत्ताया अधिकरणे गुणादौ गुणकर्मान्यत्वविशिष्ट सत्ताभावस्य सत्तेः, तादृशहेतुसमानाधिकरणघटाभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विशिष्टसत्तात्वे सत्त्वात् ।
एवं-भूतत्व-मूतत्वोभयवान् मूतत्वादित्यत्राप्यतिव्याप्तिः, मूर्त्तत्वरूपहेत्वधिकरणे मनसि साध्याभावस्य-भूतत्व-मूतत्वोभयाभावस्य-लक्षणाघटकत्वानिरुक्तोभयाभाव
१. [ ] चिह्नान्तर्गतः पाठो हस्तलिखितपुस्तके नास्ति ।