________________
सिद्धान्त-लक्षण-जागदोशो।
दीधितिः प्रतियोग्यसामानाधिकरण्यश्च,-प्रतियोगितावच्छेदकावच्छिनासामानाधिकरण्यं,
जागदीशी तथा च तादृशसाध्यक एव नोपादेयं, सत्तावान् जातेरित्यादौ तु पुनरुपादेयमेव, सत्त्ववति स्पन्दादौ समवायावच्छिन्नसत्ताभावस्य कालिकसम्बन्धेन वर्तमानतया सत्तादेनिरुक्तव्याप्यवृत्तित्वाभावात् , व्याप्यवृत्तित्वघटक-स्वाधिकरणवृत्तित्वस्य सम्बन्धसामान्येन प्रविष्टत्वात्, एतल्लाभार्थमेव' 'सर्वथैव व्याप्यवृत्तिसाध्यक' इत्युक्तं, तस्य सम्बन्धविशेषानियन्त्रितत्वात्,
व्यभिचारादिस्तु सम्बन्धो न वृत्तिनियामकः, तेनात्मत्वादेरपि न व्याप्यवृत्तित्वहानिरिति ध्येयम् ।
सर्वथैव व्याप्यवृत्तिसाध्यके = प्रतियोगिवैयधिकरण्याघटित-व्याप्तिविशिष्टहेतुमत्तानिश्चयोत्तरानुमितौ, । नोपादेयं = प्रतियोग्यसमानाधिकरणांशो जनकतावच्छेदके नोपादेयः, साध्य-साधनभेदेन = कार्य-कारणभेदेन, व्याप्तेः= कारणतावच्छेदकघटकव्याप्तः, : भेदात् = भिन्नत्वात् , इत्यपि वदन्ति ॥ ५ ॥
वितिः प्रतियोगितायाः सत्त्वादतस्तदुपात्तम् । सत्ताया व्याप्यत्तित्वाभावं प्रदर्शयतिसत्तावान् जातेरिति । नन्वात्मत्वाभावस्यापि समानकालीनत्वादिसम्बन्धेनात्मनि सत्त्वात्कुत आत्मत्वादेाप्यत्तित्वमत आह-व्यभिचारादीति। योऽभावो यत्र स्वरूपेण न वर्तते तदभावस्य येन केनापि सम्बन्धेन तत्सम्बन्धितानियामक सम्बन्धो 'व्यभिचारादिसम्बन्धः । तथा च निरुक्तव्याप्यत्तित्वघटकस्वाधिकरणवृत्तित्वं रत्तिनियामकसम्बन्धसामान्येनैव विवक्षणीयमिति भावः । संयोग-समवाय-कालिक स्वरूपादेरेव उत्तिनियामकत्वान्निरुक्तसमानकालीनत्वादेर्न रत्ति-- नियामकत्वमतो नात्मत्वस्य व्याप्यत्तित्वहानिरिति ध्येयम् ॥५॥
दीधितौ-प्रतियोग्येति । प्रतियोग्यसामानाधिकरण्यं मूलोक्तमित्यर्थः । प्रतियोगितावच्छेदकावच्छिन्नासामानाधिकरण्यं = प्रतियोगितावच्छेदकावच्छिन्नाधि१ एतत्सूचनार्थ'मिति कलिकातामुद्रितपाठः ।
Tim
-0