________________
विवृति-दीपिकालङ्कृता ।
जागदीशी
७६
वस्तुतो व्याप्यवृत्तित्वमत्र साध्यतावच्छेदकसम्बन्धेन यत् स्वाधिकरणं तद्वृत्त्यभावस्य तादृशसम्बन्धावच्छिन्नप्रतियोगित्वाभावरूपं ग्रन्थकृतोऽभिप्रेतं,
Cik fra T
तादृशसाध्यकञ्च समवायादिना श्रात्मत्व साध्यकज्ञानवत्त्वादिकं, - समवायेन श्रात्मत्ववति 'समवायेनात्मत्वाभावस्य केनापि सम्बन्धेनावृत्तेः, विवृतिः
सत्तावान् जातेरित्यादिकं पुनरव्याप्यवृत्तिसाध्यकमेवातस्तत्र 'प्रतियोगिवैयधिकरण्य' मपि निवेश्यं, व्याप्यवृत्तिसाध्यकस्थले च हेत्वधिकरणवृत्तित्वं स्वरूपसम्बधेनैव वक्तव्यं, न तु गुरुतरसम्बन्धेनेत्याशयेन समाधत्ते - वस्तुत इति । अत्र = ‘नोपादेयं सर्वथा व्याप्यवृत्तिसाध्यक' इत्यत्र । साध्यतावच्छेदकसम्बन्धेनेति । तथा च साध्यतावच्छेदकसम्बन्धेन यत्साध्याधिकरणं तत्र वृत्तिनियामकसम्बन्धसामान्येन वर्त्तमानो योऽभावस्तन्निरूपिता या साध्यतावच्छेदकसम्बन्धावच्छिन्ना प्रतियोगिता तदभाववत्त्वं व्याप्यवृत्तित्वं तादृशव्याप्यवृत्तिसाध्यकस्थल एव 'प्रतियोगिवैयधिकरण्य' मभावविशेषणं नोपादेयं, तादृशं च साध्यमात्मत्वं, गगनत्वादिकं वा, समवायेनात्मत्वाधिकरण आत्मनि, - स्वरूपेण गगनत्वाधिकरणे गगने वा, -सम`वायेनात्मत्वाभावस्य - स्वरूपेण गगनत्वाभावस्य वावर्त्तमानत्वात्, समवायेन घटाद्यभावस्यैव सत्वात् तम्प्रतियोगित्वाभावस्यात्मत्वादावक्षतत्वादिति सर्वं चतुरस्रम् ।
•
'साध्यतावच्छेदकसम्बन्धेनेत्यनुक्तौ निरुक्तव्याप्यवृत्तिलक्षणासम्भवः, आत्म· त्वगगनत्वादापि कालिकेनात्मत्वाधिकरणे घटे वर्त्तमानस्य समवायेनात्मत्वाभावस्य दीपिका
वस्तुतो व्याप्यवृत्तित्वमिति । नन्वेतत्कल्पाभिप्रेतं कीदृशं लक्षणशरीरं ? -यदि हेस्वधिकरणवृत्तितावदभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता-नवच्छेदकत्वघटितं तदा विषयितया गगनवद्भेदस्य साध्यत्वे प्रमेयत्वहेतावति· व्याप्तिः, साध्याभावस्य गगनात्मकस्य वृत्तित्वविरहेण लक्षणाघटकत्वात्,
9
न च हेत्वधिकरणसम्बन्धित्वमेव निवेशनीयमिति वाच्यम्, अयमात्माज्ञानादित्यत्राव्यायापत्तेः, आत्मत्वाभावस्यापि समानकालीनत्वादिसम्बन्धेन हेत्वधिकरणसम्बन्धित्वादिति चेन्न 1 हेत्वधिकरणसम्बन्धितायां, - वृत्तिनियामक संसर्गातिरिक्त - सम्बन्धावच्छिन्नत्व-वृत्तिमद्वत्तिस्वैतदुभयाभावस्य विवक्षितत्वाज कोऽपि
दोष
इति ध्येयम् ।
१ 'समवायावच्छिन्नेति प्रामाणिकपुस्तके पाठः ।
८