________________
सिद्धान्त-लक्षण-जागदीशी ।
दीधितिः
वृत्तेरव्याप्यवृत्तित्वे, वृत्तिमतो व्याप्यवृत्तित्वस्यात्यन्तम
सम्भावितत्वाच्च ।
૬૮
जगदीशी
'ननूक्तप्रतीतिः - पर्वतवृत्तिहुताशनावच्छेदकत्वाभावं शिखरे, शिखरावच्छिन्नपर्वतवृत्तित्वाभावं वा हुताशनेऽवगाहते, न तु पर्वते 'हुताशनाभावमिति यदि ब्रूयात्तदाऽप्याह, — वृत्तेरिति । -वृत्तेः, = सम्बन्धस्य, वृत्तिमतः, = सम्बन्धवतः तथा च 'यो यदवच्छेदेन यदीययत्सम्बन्धाभाववान् स तदवच्छेदेन तस्य' तत्सम्बन्धावच्छिन्नाभाववानिति' व्याप्त्या शिखरावच्छेदेन संयोगसम्बन्धावच्छिन्नवह्नय भावसिद्धिरिति भावः । ननूक्तव्याप्तावप्रयोजकत्वम्, अन्यथा तुल्यन्यायेन 'यो यदीयविवृतिः
वह्निमान्धूमादित्यत्राव्याप्तिमाहेत्यर्थः । वह्नयभावस्य निरुक्तप्रतीत्या पर्वतवृत्तित्वं न सम्भवतीति दर्शयति- उक्तप्रतीतिरिति । 'इह पर्वत' इत्यादिप्रतीतिरित्यर्थः । पर्वतवृत्तिर्यो हुताशनस्तदवच्छेदकत्वाभावावगाहिन्या उक्तप्रतीतेर्भ्रमत्वापत्तिरत. शाह- - शिखरावच्छिन्नेति । शिखरावच्छिन्नो यः पर्वतस्तद्वृत्तित्वाभावं न वह्नावुक्तप्रतीतिरवगाहत इति भावः । न त्विति । पर्वते वह्नयभावमुक्तप्रतीतिर्नावगाहत इत्यर्थः । तथा च वह्निमान्धूमादित्यत्र वह्नयभावस्य हेत्वसमानाधिकरणतयैवाव्याप्तिवारणसम्भवे कृतं प्रतियोग्य सामानाधिकरण्यद लेनेति भावः । तदाप्याहेति । वह्नयभावस्य पर्वतवृत्तित्वे हेतुमाहेत्यर्थः । सम्बन्धस्य = संयोगस्य, सम्बन्धवतः = संयोगप्रतियोगिनः । यः = पर्वतः, यदवच्छेदेन = शिखरावच्छेदेन यदीयस्य = वह्निप्रतियोगिकस्य, सम्बन्धस्य = संयोगादेः, अभाववानिति । भवतीति शेषः । सः=पर्वतः, तदवच्छेदेन = शिखरावच्छेदेन, तस्य = वह्नेः, तत्सम्बन्धावच्छिन्नाभाव-बान्=संयोगसम्बन्धावच्छिन्नाभाववान्, इति व्याप्त्या - इत्याकारकसामान्यव्याप्त्या, वह्वयभावसिद्धिः = वह्नयभावानुमितिः, तथा चोक्तानुमानेन वह्नयभावस्य पर्वतादौ निश्चिततया 'प्रतियोग्य सामानाधिकरण्या' नुक्तौ शिखरावच्छेदेन पर्वते वयभावमादाय भवत्यव्याप्तिरिति भावः ।
'एव'मित्यादिग्रन्थोत्थितौ बीजं दर्शयति- नन्विति । उक्तव्याप्तौ = निरुक्तसामान्यव्याप्तौ अप्रयोजकत्वम् = अनुकूलतर्कराहित्यम्, अन्यथा = अनुकूलतर्काभावेऽपि हेतोरनुमापकत्वे, तुल्यन्यायेन = उक्तसामान्यव्याप्तिप्रदर्शितन्यायेन,
१ 'तदवच्छेदेन तत्सम्बन्धावच्छिन्नतदभाववानिति काशीमुद्रितपाठः । २ ' व्याप्त्याऽपीति काशीमुद्रितपाठः ।