________________
सिद्धान्त-शक्षण-जागदीशी ।
जागदीशी ... अत्र यद्यपि निर्गुणत्वोपाधेर्न स्वाभावेन साध्याभावोन्नायकतया दोषत्वं, संयोगस्यैव साध्याभावतया वृक्षादौ तस्येष्टत्वात्, नापि व्यभिचारोन्नायकतया, तत एव, तथाऽपि स्वव्याप्यत्वेन साध्यस्य पक्षवृत्ति
विशतिः न्याभावस्य गुण उभयवादिसिद्धतया तत्र च द्रव्यभिन्नत्वादेः सत्त्वेन साध्यव्यापकत्वञ्च बोध्यम् ।
- उपाधेर्दूषकता प्रदर्शयितुं शङ्कते-अत्र यद्यपोति। निर्गुणत्वोपाधेः = गुणसामान्याभावरूपोपाधेः, स्वाभावेन-गुणसामान्याभावाभावेन, गुणस्वरूपेणेति यावत् । स्वाभाववत्त्वसम्बन्धेन निरुक्तोपाधिना वा, साध्याभावोन्नायकतया संयोगाभावाभावानुमापकतया, दोषाभावे हेतुमाह-संयोगस्यैवेति । तस्येष्टत्वादिति । अयं भावः-यथा धूमवान्वह्ररित्यत्र धूमव्यापकीभूतस्याइँन्धनसंयोगरूपोपाधेरभावेन धूमाभावनिश्चयात्पक्षे धूमानुमितिर्न सम्भवति, धूमाभावनिश्चयस्यैव प्रतिबन्धकत्वात्, तथाऽत्रापि संयोगसामान्याभावव्यापकीभूतस्य निर्गुणत्वरूपोपाधेरभावेन गुणस्वरूपेण संयोगाभावाभावस्य निश्चयात्संयोगाभावानुमितिर्न भवितुमर्हतीति वक्तुं न शक्यते, संयोगसामान्याभावस्येव संयोगस्यापि प्राचां मतेऽव्याप्यवृत्तितया संयोगाभावाभावनिश्चयस्य संयोगाभावानुमितावप्रतिबन्ध कत्वादिति । ___ व्यभिचारोनायकतयेति । प्रकृतहेत्वभिमते साध्याभाववद्वृत्तित्वरूपव्यभिचारानुमापकतया, स्वाभाववद्वत्तित्वसम्बन्धेनोपाधेर्दोषत्वं नापीत्यर्थः । तत्र हेतुमाह-तत एवेति । इष्टापत्ते रेवेत्यर्थः । तथा च धूमवान्वश्रेरित्यत्र यथा धूमव्यापकीभूतानॆन्धनसंयोगरूपोपाध्यभाववद्वत्तित्वेन हेतुना प्रकृतहेत्वभिमते वह्नौ धूमाभाववद्वत्तित्वरूपव्यभिचारस्य निश्चयाद्धेतौ व्याप्तिग्रहानुदयेन धूमानुमितिरेव पक्षे न सम्भवति, तथानापि संयोगसामान्याभावव्यापकीभूतगुणसामान्याभावरूपोपाध्यभाववद्वत्तित्वेन हेतुना प्रकृतहेत्वभिमते संयोगीययावद्विशेषाभावेऽभाववत्त्वे वा,-संयोगाभावरूपसाध्यस्य योऽभावः संयोगस्वरूपः-तद्वद्वत्ति. त्वरूपव्यभिचारनिश्चयाध्याप्तिग्रहानुत्पत्त्या संयोगाभावानुमितिरेव न सम्भवती. त्यपि न, संयोगसामान्याभावस्य केवलान्वयित्वं स्वीकुर्वतां प्राचीनानां मते तस्याव्याप्यवृत्तितया प्रकृतहेतोः संयोगाभावरूपसाध्यवद्वत्तित्वस्येव साध्याभावसंयोगवद्वृत्तित्वस्यापीष्टत्वसम्भवाद्धतौ संयोगवद्वृत्तित्वनिश्चयस्य व्याप्तिग्रहाप्रतिबन्धकत्त्वादिति भावः।
उत्तरयति-तथापोति । स्वव्याप्यत्वेन = निर्गुणत्वरूपोपाधिव्याप्यत्वेन,