________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
एतेन - अयं संयोगसामान्याभाववान् संयोगयावद्विशेषाभाववत्त्वादिति निरस्तं, व्यर्थविशेषणत्वात् श्रप्रयोजकत्वात्, निर्गुणत्वादेरुपाधित्वाच्च ।
६१
जगदीशी
यत्तद्भ्यां विना कृतमनुगतमनुमानमाशङ्कय निषेधति, एते-नेति । वक्ष्यमाणदोषेणेत्यर्थः । व्यर्थेति । संयोगसामान्याभावस्य तन्मते केवलान्वयितया तत्साध्यतायामभाववत्त्वादित्यस्यैव सम्यक्त्वादिति भावः । अथाभाववत्त्वादिकमेव तर्हि हेतुरस्तु, अत आह, अप्र-योजकत्वादिति । - (अनुकूलतर्क विरहादित्यर्थः ) ।
ननु निरुपाधिकत्वमेव प्रयोजकमत आह, निर्गुणत्वादेरिति दिना द्रव्यभिन्नत्वादेरुपग्रहः ।
विटति: '
तादृशरूपाद्यभावानवच्छेदकानवच्छिन्नवृत्तिकत्वविशिष्टयावद्विशेषाभावस्याप्यसम्भवादुपाधित्वाभावेन कुतो रूप सामान्याभावव्यापकत्वमुपाधेरिति भावः ।
यत्तद्भयां विनेति । यत्तत्पदपरित्यागेनेत्यर्थः । अनुगतानुमानम् = 'अयं सयोगसामान्याभाववानि' त्याकार कानुमानप्रयोगं, निषेधति = दूषयति, तन्मते = प्राचीनमते, संयोगसामान्याभावस्य द्रव्ये सत्त्वं वदतां मत इति यावत् । केवलान्वयितया - सर्वत्र विद्यमानतया, तत्साध्यतायां = संयोगाभावसाध्यतायां, सम्य-क्त्वादितीति । तथा च संयोगसामान्याभावस्येवाभाववत्त्वस्यापि केवलान्वयि - तयाऽभाववत्त्वस्यैव हेतुत्वसम्भवे व्यर्थं संयोगीययावद्विशेषपर्यन्तानुसरणमिति भावः ।
अयं संयोगसामान्याभाववान् अभाववत्त्वादित्युक्तौ दीधितिकृदुक्तदोषमाह - श्रप्रयोजकत्वादिति । अनुकूलतर्कविरहादिति । तथा चाभाववत्त्वं यदि संयोगसामान्याभावव्यभिचारि स्यात्तदा न किमपि दूषणं स्यादतोऽनुकूलतर्काभावेन हेतौ व्यभिचारसंशयाद्वयाप्तिग्रहानुत्पत्या संयोगसामान्याभावानुमितिरेव न भवितुमर्हतीति हृदयम् । निरुपाधिकत्वमेवेति । तथा च " अभाववत्त्वं यदि संयोगसामान्याभावव्यभिचारि स्यादुपाधिमदपि स्यात्, यतो नोपाधिमदत एवाव्यभिचारी"-- त्याकारकानुकूलतर्काद्वयभिचारसंशय विघटनेन व्याप्तिनिश्चयः सम्भवतीति भावः । निर्गुणत्वादेरितीति । गुणसामान्याभावस्वरूपनिर्गुणत्वस्योत्पत्तिकालावच्छेदेन वृक्षे सश्वान्निरुक्तोपाधेर्हेतुव्यापकत्वमपि स्यादत 'आदि' पदग्राह्यं प्रदर्शयति-श्रादिनेति । तथा च द्रव्यभिन्नत्वस्य वृक्षादावसत्त्वाद्धे त्वव्यापकत्वं, संयोगसामा-