________________
विवृति-दीपिकालङ्कता।
५६
जागदीशी न चाभिघातादि ( संयोग) सामान्याभावस्य वृक्षे सत्त्वात् तत्र (च) निरवच्छिन्नवृत्तिकत्वविशिष्टस्य तदीययावद्विशेषाभावस्यासत्त्वादेवोपाधेः साध्याव्यापकत्वमिति वाच्यम् ; गुणविभाजकजातेरेव हेतुसाध्ययोः प्रवेशात् ।
वितिः सम्भवतीति शङ्कते-न चेति । वाच्यमिति परेणान्वयः । गुणविभाजकजाते.. रेवेति । गुणत्वभिन्न-गुणत्वव्याप्यव्याप्यभिन्न-गुणत्वव्याप्यजातेरेवेत्यर्थः । तादृशी च जाती,-रूपत्व-संयोगत्वादिरूपा, नत्वभिघातत्वादिस्वरूपा, तस्याः संयोगविभाजकजातितया गुणत्वव्याप्यव्याप्यत्वेन तद्भिन्नत्वविरहादित्यवधेयम् ।
हेतु-साध्ययोरिति । षष्ठ्यर्थो घटकत्वमन्वयश्चास्य जातो, तथा च 'द्वन्द्वान्ते श्रयमाण मिति न्यायाखेतुघटकतया साध्यघटकतया च गुणविभाजकजातिः प्रवेश्येत्यर्थः । न च साध्यघटकत्वमेव गुणविभाजकजातौ प्रवेश्यतां, किं हेतुघटकतया गुणविभाजकजातेः प्रवेशेनेति वाच्यम् । हेतुघटकतया गुणविभाजकजातेः प्रवेशे कृत एव साध्यघटकतयाऽपि गुणविभाजकजातेः प्रवेशः सम्भवति, यजातिसमानाधिकरणेत्यादिनैकस्या एव जातेहेतुसाध्यघटकतया प्रवेशस्य ग्रन्थकारसम्मतत्वादिति वदन्ति । एवञ्च 'यो गुणविभाजकजातिमात्रावच्छिन्नाभाववान् स निरवच्छिन्नवृ-- त्तिकत्वविशिष्टगुणविमाजकजातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताक यावदभाववानि' त्येवं साध्योपाध्योापकत्वस्यादरणीयतयाऽभिघातत्वस्य च गुणविभा जकजातित्वाभावाद् 'गुणविभाजकजाति'पदेन संयोगत्वस्यैव धर्तव्यतया ताशसंयोगत्वावच्छिन्नाभाववति गुणे निरवच्छिन्नवृत्तिकत्वविशिष्टसंयोगीययावद्विशेषाभावस्याक्षततयोपाधेः साध्यव्यापकत्वं निराबाधमेवेत्याशयः ।
दीपिका गुणविभाजकजातेरेवेति । तथा च 'यो गुणविभाजकयजातिसमानधिकरणो-. भयावृत्तिधर्मावच्छिन्नयसम्बन्धावच्छिन्न प्रतियोगिताकयावदभाववान् स गुणविभाजकजातिमात्रावाच्छन्नाभाववानिति'व्याप्ती तात्पर्यम् ।
ननु तथापि गुणविभाजकरूपत्वावच्छिन्नसामान्याभावस्य साध्यस्योत्पत्तिकालीने घटेऽपि सत्त्वात् तत्र निरवच्छिन्नवृत्तिकत्वविशिष्टरूपीययावद्विशेषाभावस्यासत्त्वात् कुतः साध्यव्यापकत्वमुपाधेरिति चेन्न । दैशिकाव्याप्यवृत्तितावच्छेदकत्वस्य जातौ विशे. षणीयत्वात् ।
न चैवं घटाद्यवच्छेदेन ज्ञानसामान्याभाववत्यात्मनि, देशान्तरावच्छेदेन च शब्द.