________________
विवृति-दीपिकालङ्कता।
- ५५
__ जागदीशी वृक्षान्यासमवेतत्वाद्यवच्छिन्नाभावस्य यावदन्तर्गतस्य वृक्षादौ स्वरूपासिद्धत्वादनुपादेयः'।
विवृतिः संयोगनिष्ठघटावृत्तिसंयोगभेदप्रतियोगितावच्छेदकतया वृक्षवृत्तिसंयोगवृत्तितया च निरुक्तन्यूनवृत्तित्वात्तादृशघटावृत्तिसंयोगत्वावच्छिन्नाभावस्य घट एव सत्त्वेन पक्षे वृक्षेऽसत्त्वाद्भवत्युक्तार्थे स्वरूपासिद्धिरिति भावः ।
ननूत्पत्तिकालावच्छेदेन वृक्षे कस्यापि संयोगव्यक्तरसत्त्वेन घटावृत्तिसंयोगाभावस्यापि वृक्षे सत्त्वे बाधकाभावात्कुतः स्वरूपासिद्धिरित्यत आह-वृक्षान्येति । __ केचित्तु-“पक्षताविशिष्टान्यत्त्वेन न्यूनवृत्तिधर्मो विशेषणीयः, वैशिष्टयञ्च,-स्वाश्रयवृत्तिवृत्तित्व, स्वानाश्रयवृत्तिवृत्तित्वोभयसम्बन्धेन, एवञ्च निरुक्तघटावृत्तिसंयोगत्वस्य वृक्षनिष्ठपक्षताश्रय-वृक्षवृत्तिसंयोग-वृत्तितया, तादृशपक्षतानाश्रय-पटसंयोग-वृत्तितया च निरुक्तोभयसम्बन्धेन पक्षताविशिष्टत्वात् 'यद्धर्मन्यूनवृत्तिधर्म'पदेन तस्य धर्तमशक्यत्वान स्वरूपासिद्धिरित्यत आह-वृक्षान्येती" त्याहुः । वृक्षान्यासमवेतत्वं, वृक्षभिननिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभाववद्धर्मत्वं, तथा च तादृशधर्मत्वस्य : संयोगत्वाधिकरणीभूतघटसंयोगनिष्ठभेदप्रतियोगितावच्छेदकत्वेन, संयोगत्वाधिकरणरक्षसंयोगवृत्तित्वेन च संयोगत्वन्यूनवृत्तित्वाद् वृक्षत्वसाधारणताशवृक्षान्यासमवेतत्वावच्छिन्नाभावस्य च, पृक्षेऽसत्त्वागवत्युक्तकल्पे स्वरूपासिद्धिरिति भावः । न च न्यूनवृत्तित्वं व्याप्यत्वमेव, तथा च वृक्षान्यासमवेतत्वस्य संयो. गत्वाभाववति वृक्षीयरूपादौ सत्त्वात्संयोगस्वव्याप्यत्वाभावेन तादृशसमवेतत्वस्य संयोगत्वन्यूनवृत्तित्वाभावात्कुतः स्वरूपासिद्धिरिति वाच्यम्, उभयत्वस्य प्रत्येका. वृत्तित्वमते संयोग-वृक्षत्वोभयत्वस्यापि संयोगत्वव्याप्यतया न्यूनवृत्तित्वात्तादृशोभयत्वावच्छिन्नाभावत्वस्य च वृक्षेऽसत्त्वात्स्वरूपासियापत्तेरिति ध्येयम् । इदमुपलक्षणम्, एतत्कल्पे कम्बुग्रीवादिमत्त्वस्यापि 'यद्धर्म' पदेन धत्तुं शक्यतया तादृशकम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकाभावानसिध्या साध्याप्रसिद्धिरित्यपि दृष्टव्यम् । न च यजातिन्यूनवृत्तित्वमेव निवेश्यमिति वाच्यम् । तथा सति गौरवात् ।
दीपिका वृक्षान्यासमवेतत्वेति । न च वृक्षसमवेतत्वावच्छिन्नाभावमादायैव स्वरूपासिद्धिसम्भवे वृक्षान्यासमवेतत्वावच्छिन्नाभावमादाय स्वरूपासिद्धयभिधानमसङ्गतमितिवाच्यं, वृक्षसमवेतत्वस्य वृक्षीयरूपादौ प्रत्येकं विभिन्नतया तत्तत्संयोगनिष्ठ वृक्षसमवे
१ 'वृक्षादौ पक्ष'इति काशीमुद्रितपाठः।