________________
सिद्धान्त - लक्षण - जागदीशी ।
• जागदीशी
यो यद्धर्म्मन्यूनवृत्तिधर्मावच्छिन्नयावदभाववान्, स तद्धर्म्माइत्यर्थस्तु, – संयोगत्वन्यून वृत्तिधर्मावच्छिन्नप्रति
वच्छिन्नाभाववान् योगिताकस्य घटावृत्तिसंयोगत्वादि
૧૪
विवृतिः
केचित्तु – “यो यदीययावद्विशेषाभाववानित्यस्य यद्धर्मसमानाधिकरणभेद-प्रतियोगितावच्छेदकत्वे सति यद्धर्मसमानाधिकरणो यो धर्मस्तद्धर्मावच्छिन्नप्रतियोगिताकाभाववान्यो भवति स तद्धर्ममात्रावच्छिन्न प्रतियोगिताकाभाववान् भवतीत्यर्थः । तथा सति संयोगत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकं यत् संयोगत्व समानाधिकरणीभूतं - तत्तत्संयोगत्वादिकं, - तत्तदवच्छिन्नप्रतियोगिताकाभाववान् वृक्ष इति, -तत्र संयोगत्वमात्रावच्छिन्न प्रतियोगिताकस्य संयोगसामान्याभावस्य सिद्धिरावश्यकी” त्याहुस्तन्मतं दूषयितुमुपन्यस्यति - यो यद्धर्मन्यूनेति । अत्रापि 'न्यूनवृत्तित्वं' स्वसमानाधिकरण भेदप्रतियोगितावच्छेदकत्वे सति स्वसामानाधिकरण्यरूपं बोध्यं भवति हि - संयोगत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकं संयोगत्व समानाधिकरणं च तत्तत्संयोगत्वादिकमिति तदवच्छिन्नाभावस्य हेतुत्वे न कोऽपि दोष इत्यवधेयम् । इत्यर्थस्त्विति । 'यो यदीययावद्विशेषा-भाववानि'त्यस्यार्थ इत्यर्थः । ननु कथं निरुक्तार्थस्यानुपादेयत्वमित्यत आहघटावृत्तीति । तथा च घटावृत्तिसंयोगत्वस्य संयोगत्वाधिकरणीभूतघटवृत्ति-दीपिका
प्रतियोगितावान्नास्तीत्यभावस्यापि यावदभावान्तर्गततया तस्य च पक्षेऽसत्त्वात्स्वरूपासिद्धिः, प्रत्येकपदेोपादाने तु, – 'यद्धर्मावच्छिन्न प्रतियोगित्ववृत्त्युभयावृत्तिधर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकयावदभाववानि'त्यर्थलाभान्न दोषः एवञ्चोभयावृत्तिपदमेव स्वरूपासिद्धिवारकम् ।
,
एवं 'यद्धर्मावच्छिन्नप्रतियोगितेत्यत्र यद्धर्मनिष्ठावच्छेदकत्वं, - समवायसम्बन्धावच्छिन्नं वक्तव्यम्, अन्यथा कालिकेन संयोगत्ववतो वृक्षीयरूपादेरभावप्रतियोगित्वावच्छिन्नाभावस्य वृक्षेऽसत्त्वात्स्वरूपासिद्धयापत्तिः स्यात्, तथा चात्रापि कल्पे स्वरूपसिद्धिवारकविशेषणस्य सार्थकत्वमभ्युपगन्तव्यमेवेति चेन्न ।
यो यदवच्छेदकताकप्रतियोगितात्वव्यापकः स तदवच्छेदकताकतदितरनिष्ठावच्छेदकत्वानिरूपितप्रतियोगिताकाभाववानित्यर्थः, व्यापकता च, स्वनृत्त्यभावीयप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नावच्छेदकत्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगि.
ताकतादृशप्रतियोगितात्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावरूपेति
सिद्धिः, स्वं = वृक्षः।
नात्र