________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
'विशेषगुणान्तर' पदस्य शब्दमण्यालोके तैः सार्थकत्वं समर्थितम्' ।
यद्वा, – 'यो यदीययावद्विशेषाभाववान्' इत्यस्य', - यो यदीयानां = यद्धर्मावच्छिन्नप्रतियोगित्वानां यावतां विशेषाभाववान् = प्रत्येकावच्छिन्नाभाववान्, स तद्धर्मावच्छिन्नाभाववान् इत्यर्थः । तथा च संयोगत्वावच्छिन्नप्रतियोगित्वव्यक्तीनां प्रत्येकावच्छिन्नाभावकूटवत्त्वस्य पक्षे
"
- नासिद्धिर्न वा व्यर्थं विशेषणत्वमिति ध्येयम् ।
५३
2
सत्त्वा
विवृतिः
शब्दमण्यालोके - शब्दखण्डीय - तत्वचिन्तामणि- व्याख्यानभूते पक्षधर मिश्राणामा- लोकनाम्नि ग्रन्थे, तैः = पक्षधरमिश्रैः, सार्थकत्वमिति । तन्मते व्यभिचार`स्वरूपसिद्धिवार कविशेषणभिन्नविशेषणघटितस्यैव व्यर्थत्वादिति भावः ।
उभयावृत्तित्वस्य धर्मविशेषणत्वं - यत्सम्बन्धावच्छिन्नत्वस्य च प्रतियोगिताविशेषणत्वं परित्यज्य लाघवात्कल्पान्तरमाह - यद्वेति । यदीययावद्विशेषाभाव वानित्यादिदीधितिघटक 'यदीय' पदस्य यावत्पदार्थेनान्वयाद् 'यदीयाना' मित्युक्तम् । यद्धर्मावच्छिन्नप्रतियोगित्वानां = संयोगत्वाद्यवच्छिन्नप्रतियोगित्वानां प्रत्येकावच्छिन्नाभाववान् = तत्तत्प्रतियोगित्वावच्छिन्नप्रतियोगिताकाभाववान् तत्तत्प्रतियोगिता-वान्नास्तीत्याकारकाभाववानिति यावत् । सः = वृक्षादिः, तद्धर्मावच्छिन्नाभाववान् = संयोगत्वाद्यवच्छिन्नाभाववान् इत्यर्थ इति । 'यो यदीययावद्विशेषाभाववानित्य- स्यार्थ इत्यर्थः । तथा च संयोगत्वाद्यवच्छिन्नत त्तत्प्रतियोगित्वावच्छिन्न प्रतियोगिताकानां तत्तत्प्रतियोगितावान्नास्ती' त्याद्यभावकूटानां वृक्षे सत्वात्तत्र संयोगत्वमात्रावच्छिन्नप्रतियोगिताकाभावस्य सिद्धिरिति हृदयम् ।
नासिद्धिरिति । उभयावृत्तित्वस्यानुपादानेऽपि पक्षे हेतोः सत्त्वान्न स्वरूपा - सिद्धिरिति भावः । न वा व्यर्थविशेषणमिति । स्वरूपासिद्धिवारकविशेषणस्य सार्थकत्वाभावेप्यत्र कल्पे स्वरूपासिद्धिवारकविशेषणासत्वान्न हेतोर्व्यर्थविशेषणघटिततया व्यर्थत्वमित्यभिप्रायः । एवं कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगित्वा • प्रसिद्धा 'यद्धर्म' पदेन कम्बुग्रीवादिमत्त्वस्योपादातुमशक्यतया 'जाति' पदानुपादानेsपि न पूर्वोक्तव्यभिचार इत्यपि बोध्यम् ।
दीपिका
यद्वेति। नन्वत्र प्रत्येकपदं स्वरूपासिद्धिवारकम्, अन्यथा संयोगत्वावच्छिन्न
१ अत एव नित्यत्वसाध्यकानुमाने सामान्यवत्त्वे सति विशेषगुणान्तरासमानाधिकरणैकमात्रवृत्तिगुणत्वहेतौ शब्देवरार्थकस्यान्तरपदस्येत्यादिक्रमेण क्वचित्पाठः ।
२ ‘यो यदीययावद्विशेषाभाववान् इत्यस्य - य' इत्यन्तपाठः काशीमुद्रिते नास्ति ।