________________
विवृति-दीपिकालङ्कृता।
दीधितिः संयोगस्य शाखाद्यवच्छेदेन वृत्तेक्षत्वावच्छेदेन तत्सामान्याभाववृत्तावविरोधात्, तत्र चातीन्द्रियस्य संयोगस्य सत्त्वात्, परितः प्रतियोग्युपलब्धेर्दोषाद्वा 'वृक्षे न संयोग' इत्यादिनाध्यक्षमिति,तन्न, द्रव्ये संयोगसामान्याभावे मानाभावात् ।।
____ जागदीशी प्रतियोग्युप'लम्भकदोषाभावस्य संयोगसामान्याभावप्रत्यक्षे कार्यसहभावेन हेतुत्वोपगमान्नोक्तदोष इत्यपि वदन्ति । ॐन च इतिहा-मानमिति परेणान्वयः। यो यदीयेति ।-यो
विवृतिः "सर्वावयवावच्छेदेन प्रतियोगिज्ञानस्य प्रतिबन्धकत्वे तादृशप्रतियोगिज्ञानाभावस्य कार्यजनकत्वमावश्यक, प्रतिवन्धकामावस्य कार्यजनकत्वात्, एवञ्च तादृशप्रतियोगिज्ञानाभावस्य कार्याधिकरणवृत्तित्त्वेन हेतुत्वोपगमादेव न सर्वावयवावच्छेदेन संयोगज्ञानोत्पत्तिक्षणे संयोगाभावस्य प्रत्यक्षं सम्भवति, कार्याधिकरणीभूततादृशप्रतियोगिग्रहोत्पत्तिवृत्तित्वविशिष्टस्य संयोगात्मकप्रतियोगिज्ञानाभावस्य कारणस्यासत्त्वात् , तदानीं संयोगात्मकप्रतियोगिनो ज्ञानस्य सत्त्वात्" इति केषांचिन्मतमुत्थापयति-प्रतियोग्युपलम्भरूपेति । दोषाभावस्य = संयोगरूपप्रतियोगिग्रहात्मकप्रतिबन्धकामावस्य, कार्यसहभावेन = कार्याधिकरणवृत्तित्वेन, नोक्तदोष इति । संयोगग्रहोत्पत्तिकाले संयोगसामान्याभावस्य न प्रत्यक्षमित्यर्थः । प्रतिबन्धकाभावादेहेतुतास्थले प्रतिबन्धकाभावस्य कार्यकालपूर्ववृत्तित्वमानं कार्योत्पत्तावपेक्ष्यते. न तु तस्य कार्याधिकरणवृत्तित्वमित्यस्वरसो वदन्तीत्युक्त्या सूचितः
दीधितौ-वृते न संयोग इति । वृक्षे संयोगाभाव इत्यर्थः । इत्यादि नाध्यक्षम् = इत्याकारकं न प्रत्यक्षम् । “द्रव्ये संयोगाभावस्य प्रामाणिकत्वे सत्येव संयोगी द्रव्यस्वादित्यत्र हेत्वधिकरणे संयोगाभावमादायाव्याप्तिवारणार्थ प्रतियोग्यसामानाधिकरण्यदलं सार्थकं सम्भवति, तदेव तु न” इत्याशयेन सम्प्रदायविदां मतमनुसृत्य दूषयति= तन्नेति। मानाभावात् = द्रव्ये संयोगाभावस्याप्रामाणिकत्वात् ।
१ "प्रतियोग्युपलम्भरूपदोषाभावस्ये”ति क्वचित्पाठः ।