________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
च्छेदेन तत्तत्संयोगसत्त्वेऽपि वृक्षत्वावच्छेदेन कस्याश्चिदपि संयागव्यक्तेरसत्त्वात् तदवच्छेदेनैव संयोगसामान्याभावसम्भवोऽवच्छेदकभेदे नैकत्र भावाभावयोः समावेशादिति भावः । नन्वेवं वृक्षे संयोगसामान्याभावस्य (सत्त्वे) कुतो नाध्यक्ष मित्यत आह-, तत्र चेति । - तत्र = संयोगसा-मान्याभावे । *सत्त्वादिति । अस्य प्रतियोगितासम्बन्धेनेत्यादिः । तथा च संयोगसामान्याभावस्यातीन्द्रियप्रतियोगिकत्वान्नाध्यचमिति । ननु प्रतियोगितावच्छेदकविशिष्टस्यैव योग्यत्वमत्यन्ताभावप्रत्यक्षे तन्त्रं, ( न तु योग्य मात्रप्रतियोगिकत्वम्) अन्यथा गुणेऽपि संयोगसामान्याभाव( स्य तादृश ) प्रत्यक्षं न स्यादत आह, परित इति । परितः विवृतिः
४५
=:
योग्य सामानाधिकरण्यदलं निरर्थकमिति भावः । तदवच्छेदेनैव = वृक्षत्वावच्छेदेनैव, अवच्छेदकभेदेन = वृक्षत्व-तत्तच्छाखादिरूपावच्छेदकभेदेन, समावेशादिति । एकावच्छेदेनैवैकत्र भावाभावयोर्विरोधादिति भावः ।
नन्विति । नाध्यक्षमिति । वृक्षे संयोग सामान्याभावस्य । प्रामाणिकत्वे तस्य वृक्षवृत्तिताया असिद्धत्वादिति भावः । श्रहेति । वृक्षे संयोगसामान्यभावस्य प्रत्यक्षत्वे हेतुमाहेत्यर्थः । तथा चेति । अभावनिष्ठलौकिकविषयिता सम्बन्धेन प्रत्यक्षं प्रति योग्यमात्रप्रतियोगिकत्वस्य प्रतियोगितासम्बन्धेन योग्यमात्रप्रति-योगिनो वा हेतुत्वात्कार्याधिकरणे संयोगसामान्याभावे चातीन्द्रियपिशाचसंयोगप्रतियोगित्वस्य प्रतियोगिता सम्बन्धेन तादृशायोग्यपिशाचसंयोगरूप प्रतियोगिनः सत्त्वाद्येोग्यमात्र प्रतियोगिकत्वादिरूपकारण विरहेण न संयोगसामान्याभावस्य प्रत्यक्षत्वं सम्भवतीति हृदयम् । अतीन्द्रियप्रतियोगिकत्वात् = पिशाचादिसंयोगप्रति - योगिकत्वात्, नाध्यक्षमिति । न प्रत्यक्षमित्यर्थः कारणाभावादिति शेषः ।
'परित' इत्यादिदीधितिग्रन्थोत्थितिबीजमाह - नन्विति । प्रतियोगितावच्छे·दकविशिष्टस्य : = कस्यचित्प्रतियोगिनः, योग्यत्वम् = उद्भूतरूपवत्त्वे सति महत्त्वं, तन्त्रं = कारणतावच्छेदकं, ( न त्विति । योग्येतराप्रतियोगिकत्वे सति योग्य प्रति-योगिकत्वं न कारणतावच्छेदकमित्यर्थः ) | ( तादृश) प्रत्यक्षम् = अभावनिष्ठलौकिक: विषयतासम्बन्धेन गुणवृत्तितया प्रत्यक्षं न स्यादिति । तथा चाभावनिष्ठलौकिक: विषयतासम्बधेन प्रत्यक्षं प्रति योग्यताविशिष्टस्य प्रतियोगितावच्छेदकविशिष्ट-यत्किञ्चित्प्रतियोगिनः प्रतियोगितासम्बन्धेन हेतुत्वमेव वक्तव्यम् । योग्यताविशिष्ट-प्रतियोगि सामान्यस्य तादृशसम्बन्धेन हेतुत्वे 'गुणे संयोगाभाव' इति प्रत्यक्षं न
>