________________
सिद्धान्त-लक्षण-जागदीशी।
-
-
दीधितिः यत्त-इदं संयोगि द्रव्यत्वादित्यताव्याप्तिवारणाय तत्,
जागदीशी दुक्ताऽव्याप्तिव्युदाससम्भवात् प्रतियोगिवैयधिकरण्यविशेषणप्रवेशो मूलकृतोनुचित इति वाच्यम् ; अग्रे तस्य समाधास्यमानत्वादिति भावः। तत्= असमानाधिकरणान्तम् । ननु शाखामूलादिसर्वावयवावच्छेदेन सर्वत्र द्रव्ये गगनादिसंयोगस्य सत्त्वात् कुतस्तत्सामान्याभावस्य द्रव्ये सम्भव इत्यत आह,-*संयोगस्येति । वृक्षत्वेति ।-शाखाद्यव
विवृतिः धिकरण्यं विशेषणं, तथा यत्किञ्चिद्धवधिकरणे निरवच्छिन्नवृत्तित्वमपि प्रक्षिप्य कपिसंयोग्येतवृक्षत्वादित्यत्र कपिसंयोगाभावस्य वृक्षे मूलावच्छिन्नवृत्तिकतया निर. वच्छिन्नवृत्तित्वविरहेणाव्याप्तिर्वारणीयेति भावः । अग्रे = अवच्छेदकत्वनिरुक्ती, समाधास्यमानत्वादिति । प्रतियोग्यसामानाधिकरण्यं परित्यज्यैव सिद्धान्तलक्षणस्य वक्ष्यमाणत्वादित्यर्थः ।
संयोगसामान्याभावस्य द्रव्यवृत्तित्वं स्वीकृत्य 'प्रतियोग्यसामानाधिकरण्य' दलव्यावृत्तिमभिदधतां प्राचां मतं साम्प्रदायिकमतानुसारेण दूषयितुमुपन्यस्यतिदीधितौ-यत्त्विति । तथा च प्रतियोग्यसामानाधिकरण्यानुपादान इदं संयोगि द्रव्यत्वादित्यत्र हेत्वधिकरणे द्रव्ये वर्तमानस्य संयोगसामान्याभावस्य प्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकीभूते संयोगत्वे सत्त्वादव्याप्तिः, तदुपादाने चसंयोगाभावस्य प्रतियोगिनः संयोगस्याधिकरणे द्रव्य एव वर्तमानतया प्रतियोग्यधिकरणावृत्तित्वरूपप्रतियोग्यसामानाधिकरण्याभावान्नाव्याप्तिरित्याशयः ।
नन्विति । गगनसंयोगस्येति । गगनस्य सर्वमूर्तसंयोगानुयोगित्वादिति भावः । तत्सामान्याभावस्य = संयोगसामान्याभावस्य, द्रव्ये सम्भव इति । तथा च संयोगस्य साध्यस्य हेत्वधिकरणे द्रव्येऽभावविरहेणाव्याप्त्यभावात्प्रति
दीपिका अग्ने समाधास्यमानत्वादिति । न च संयोगाभाववान् मेयत्वादित्यत्र संयोगाभावाभावस्य निरवच्छिन्नवृत्तिकत्वविरहेणातिव्याप्तिसम्भवे 'अप्रेसमधास्यमानत्वात्' इत्याद्यभिधानमयुक्तमिति वाच्यम् । द्रव्ये संयोगाभावस्य स्वीकरणीयतया निरुक्तहतोः सद्धेतुत्वेनातिव्याप्तिदानासङ्गतेः । तत्र तदस्वीकारमते तु संयोगाभावाभावोऽतिरिक्तो निरवच्छिन्नवृत्तिकश्चति न कोपि दोष इति ध्ययम् ।