________________
सिद्धान्त-लक्षण-जागदीशी।
___ जांगदीशी स्वरूपत एव धूमत्वस्य भानं, न तु धूमत्वत्वेन, नातो गौरवमिति भावः। आयेति । तथा च तामुपादायव 'पर्वतीयवह्निधूमयोरसन्निकर्षात्तयोः कथं व्याप्तिग्रह' इति परामर्शीयः पूर्वपक्ष (प्रन्थ) इति भावः । *द्वितीयेति । तथा च तामभिप्रेत्यैव 'एकैव हि सा व्याप्ति'. रिति (परामर्शीयसिद्धान्त) प्रन्थ इति भावः । यत्रैकमेव साध्याधिकरणं वत्रैतद्रूपवानेतद्रसादित्यादावाद्याऽप्यभिन्नैव, यत्र च द्रव्यत्वादौ साध्ये रूपत्वव्याप्यजातिमतो हेतुत्वं तत्र हेतुतावच्छेदकीभूतनीलत्वादिजातीनां नानात्वेन द्वितीयाऽपि कचिद्भिन्नैवेति मन्तव्यम् ॥४॥
विवृतिः तथाचेति । ता = प्रथमां व्याप्ति, धूमनिष्ठधूमव्यापकवह्निसामानाधिकरण्यरूपां व्याप्तिमिति यावत् । उपादाय = मनसि विभाव्य, तां = द्वितीयां, धूमव्यापकवह्विसामानाधिकरण्यविशिष्टे धूमत्वादिरूपां व्याप्तिम्, अभिप्रेत्य = आदृत्य ।
प्रथमाया अपि व्याप्तेः कदाचिदभिन्नत्वं, द्वितीयाया अपि कदाचिद्भिन्नत्वं दर्शयति - यत्रेति । तद्रसनिष्ठतद्रूपसामानाधिकरण्यस्यैक्याथमाया व्याप्तेरभिन्नत्वम्, एवं द्रव्यं रूपत्वव्याप्यजातिमत इत्यत्र तादृशनीलत्व-पीतत्वादिरूपजातीनां हेतुतावच्छेदकीभूतानां हेतुव्यापकद्रव्यत्वादिसामानाधिकरण्यविशिष्टानां नानात्वेन हेतुतावच्छेदकरूपाया अपि द्वितीयाया व्याप्तभिन्नत्वमिति भावः । एतच्च दीधितौ 'ध्येय' मित्युक्त्या सूचितम् ।
मन्तव्यमित्यस्वरससूचनाय, तद्वीजन्तु,–'आद्येति' ग्रन्थस्य वह्विधूमव्यालेरेवैक्यप्रदर्शनपरतया सर्वस्या व्याप्तेरैक्यासत्वेपि न क्षतिरिति वदन्ति ॥४॥ दीधितौ-अभावविशेषणीभूतस्य 'प्रतियोग्यसामानाधिकरण्यस्य' व्यावृत्ति
दीपिका नातो गौरवमिति । ननु धूमव्यापकवहिसामानाधिकरण्यविशिष्टधूमत्वस्य व्याप्तिस्वे कीदृशः परामर्शोऽभिप्रेतः ? वहिव्याप्यधूमत्ववत्त्वानिति परामर्शस्याभिप्रेतत्वे धूमत्वस्योल्लेखेन धूमत्वत्वादिभानागौरवापत्तिरिति चेन्न, 'धूमव्यापकवहिसमानाधिकरण. वृत्तिमत्त्वान्पर्वत' इत्याकारकपरार्मशस्यवाभ्युपेतत्वात् । पारतन्त्र्येण यत्रान्वयस्तादृशस्थलेऽन्वयितावच्छेदकस्य भानानङ्गीकारेण वृत्तित्वेनैव धूमत्वस्य भानाद्धमत्वत्वेन भानाभावादिति ध्येयम् ।