________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी व्याप्ते रासभादिसाधारण्येऽपि न क्षतिरिति वाच्यम् । पक्षधमाशे विषयतया अनुमितिजनकतावच्छेदकस्यैव व्याप्तिपदार्थतया धूमत्वादेस्तत्र निवेशे तद्धटितस्यैव व्याप्तित्वादिति भावः । *धूमत्वादिमतीति । तथा च 'तस्येति' मूलस्थं तत्पदं लक्ष्ये लक्षणे चोभयत्रैवान्वितमिति भावः । ननु साधननिष्ठसामानाधिकरण्यस्य व्याप्तित्वे ( 'एकैव हि'
विवृतिः भावः । न क्षतिरिति । निरुक्तवह्निसामानाधिकरण्यस्य रासभे सत्वेपि आपत्तिविरहान्न क्षतिरित्यर्थः । पक्षधर्माशे = पक्षस्य योधर्मो हेत्वादिस्तत्र । विशेषणतया = विशेषणीभूय, अनुमितीति । तथा च यद्रूपावच्छिन्नप्रकृतहेतुप्रकारताकनिश्चयत्वमनुमितिजनकतावच्छेदकं तद्रूपस्यैव व्याप्तिपदार्थतया ताह शरूपस्य च धूमत्वावच्छिन्नधूमव्यापकवह्निसामानाधिकरण्यस्वरूपतथा धूमत्वस्य व्याप्तियटकत्वात्तद्धटितैव व्याप्तिः करणीयेति दीधितौ-'धूमत्वावच्छिन्ननिष्ठं तादृशवह्निसामानाधिकरण्यं व्याप्ति'रित्युक्तं, तस्य रासभसामानाधिकरण्येऽपि न कापि क्षतिरिति समुदितार्थः ।
लक्ष्ये लक्षणहेतुकेतरभेदानुमितिविशेष्ये-, पक्ष इति यावत्, लक्षणे = इतरभेदानुमापके हेतौ, तथा च 'हेतुनिष्ठहेतुव्यापकसाध्यसामानाधिकरण्यं, स्वेतरभिन्नं, हेतुनिष्ठहेतुव्यापकसाध्यसामानाधिकरण्यादि'त्यनुमितौ पक्षीभूतापि व्याप्तिहेतुनिष्ठा वक्तव्या, एवं लक्षणीभूतापीतरभेदानुमापकहेतुस्वरूपा व्याधितुनिष्ठा वक्तव्येति भावः।
हेतुतावच्छेदकावच्छिन्ननिष्ठतादृशसाध्यसामानाधिकरण्यस्य व्याप्तित्वेपि 'एकैव ही'त्यादिग्रन्थासङ्गतिरस्त्येव, तादृशसामानाधिकरण्यस्य प्रतिव्यक्ति भिन्नत्वादिति तद्वती'त्यादिदीधितिग्रन्थोत्थितिप्रयोजनमाह-नन्विति । (हेतुनिष्ठसाध्य. -
दीपिका लक्ष्ये लक्षणे चेति । धूमनिष्ठधूमव्यापकवह्निसामानाधिकरण्यं स्वेतरभित्रं, धूमनिष्ठधूमव्यापकवह्निसामानाधिकरण्यादित्यनुमाने पक्षे धूमनिष्ठत्वदलानुक्तौ-भागा. सिद्धिः, रासभनिष्टधूमव्यापकवह्निसामानाधिकरण्यात्म कपक्षैकदेशे धूमनिष्टधूमव्यापकवहिसामानाधिकरण्यात्मकहेतोस्तादात्म्येनासत्त्वात् । हेतौ धूमनिष्टत्वानुक्तौ व्यभिचारप्रसङ्गः, धूमव्यापकवहि सामानाधिकरण्यात्मकहेतो रासभसामानाधिकरण्येऽपि सत्त्वा. तत्र च स्वेतरभेदात्मकसाध्यस्याभावात् ।