________________
विवृति-दीपिकालङ्कृता।
३६ दीधितिः वस्तुतस्तु धूमत्वादिविशिष्टव्यापकवह्निसामानाधिकरण्यस्य रासभादिसाधारणत्वाद्धमत्वादिमति तादृशसामानाधिकरण्यं,
जागदीशी लक्षणाऽस्वीकारे) “महानसीयवह्निसामानाधिकरण्यस्य स्मृतस्य पक्षवृत्तिधूमादावसत्त्वात् पर्वतीयवह्निसामानाधिकरण्यस्य प्रागननुभवात् कुतः परामर्श" ? इत्याशङ्कायाम् “एकैव हि सा व्याप्तिरिति” परामर्शीयसिद्धान्तग्रन्थोऽसङ्गत इत्यत आह, वस्तुतस्तु इति । रासभादीतिक ।तथा च "धूमव्यापकवह्निसमानाधिकरणरासभवान् पर्वत" इति ज्ञानादप्यनुमितिः स्यादिति भावः । न च धूमादिव्यापकवन्ह्यादिसमानाधिकरणधूमादिभत्तानिश्चयत्वेनैव परामर्शस्य धूमादिलिङ्गकानुमितिहेतुत्वादुक्त
विवृतिःरण्यमपि स्मृतं भवत्यतः 'सामान्यलक्षणाऽस्वीकार'इत्युक्तम् । प्रागननुभवादिति । व्याप्तिस्मरणात्प्रागननुभवादित्यर्थः, तथा च 'प्रथमं महानसीयवह्विधूमसामानाधिकरण्यस्य यदा प्रत्यक्षं तदा तस्यैव स्मृततया, तादृशसामानाधिकरण्यस्य च पर्वतवृत्तिधूमेऽसत्त्वाखमव्यापकवह्निसमानाधिकरणधूमवान्पर्वत इति परामर्शो न भवितुमर्हतीति पर्वते वयनुमित्यनापत्तिरिति' परामर्शपूर्वपक्षग्रन्थतात्पर्यम् । असङ्गत इति । तथा च तत्तद्वह्विसामानाधिकरण्यस्य तत्तवमादिनिष्ठस्य व्याप्तिस्वरूपतया तस्य च भिन्नतया व्याप्तेरैक्यासम्भवात् 'एकैव हि सा व्याप्तिरिति' परामर्शसिद्धान्तग्रन्थासङ्गतिः स्फुटैवेति भावः।
दोधितौ-धूमत्वादिविशिष्टेति । हेतुतावच्छेदकविशिष्टस्य हेतोापकीभूतवह्विसामानाधिकरण्यमात्रस्य व्याप्तित्वे तस्य रासभेऽपि सत्त्वाद्धमत्वादिरूपहेतुतावच्छेदकविशिष्टे हेतौ तादृशसामानाधिकरण्यं व्याप्तिपदेन निवेशनीयमित्यर्थः । ___ ननु धूमव्यापकवह्विसामानाधिकरण्यस्य रासभे सत्त्वेऽपि का हानिरिस्यत आह-रासभादीतीति । अनुमितिः स्यात् = पर्वते वह्वयनुमितिः स्यात् ।
न चेति । वाच्यमित्यनेनान्वयः। धूमादिव्यापकेति । तथा चोक्तानुमितेर्यदि धूमलिङ्गकत्वमुच्यते तदा धूमलिङ्गकानुमितौ धूमव्यापकवह्निसमानाधिकरणधूमवत्तानिश्चयस्यैव कारणतया निरुक्तनिश्चयरूपापादकविरहेणापत्तिरेव न सङ्गच्छते, रासभलिङ्गकत्वञ्चोक्तानुमितेनं सम्भवदुक्तिकं, वयादौ रासभव्यापकत्वाभावेन रासभव्या. पकवद्विसामानाधिकरणरासंभवत्तानिश्चयस्य तादृशानुमितिहेतुभूतस्यासम्भवादिति