________________
३६
सिद्धान्त - लक्षण - जागदीशी ।
जगदीशी
धिकरणीभूतयन्निष्ठाधिकरणतानवच्छेदकत्वस्य, (सामान्यतः ) अधिकरण तावच्छेदकत्वस्य च द्वयोर्व्यतिरेकः, तथाविधं हेतुतावच्छेदकाश्रयाधिकरणमेव ' हेतुतावच्छेदकावच्छिन्नाधिकरणे' त्यनेन विवक्षितं वह्निमान् धूमादित्यादौ च तादृशं हेत्वधिकरणं धूमस्याधिकरणमात्रं द्रव्यं विशिष्टसत्त्वा
"
विवृतिः
--
र्व्यतिरेकः = उभयाभावः, स्वं = हेतुतावच्छेदकं, यत्पदेन हेत्वधिकरणत्वेनाभिमतं ग्राह्यम्, अग्रेsपि तथाविधेत्यत्र तत्पदेन हेत्वधिकरणत्वेनाभिमतमेव ग्राह्यम् । अधिकरणतावच्छेदकत्वस्य = अधिकरणतानिरूप कतानवच्छेदकत्वस्य, (सामान्यतइति । किञ्चिन्निष्ठेत्यर्थः ।) अधिकरणतावच्छेदकत्वस्य अधिकरणतानिरूपकतावच्छेदकत्वस्य, तथा च हेतुतावच्छेदके हेतुतावच्छेदकाश्रयाधिकरणीभूतं यत्तन्निष्ठाधिकरणतानिरूपकतानवच्छेदकत्व - किञ्चिन्निष्ठाधिकरणतानिरूपकतावच्छेदकत्वैतदुभया भावस्तथाविधहेतुतावच्छेदकाश्रयस्याधिकरणमेव हेत्वधिकरणमिति पर्यवसितम् वह्निमान्धूमादित्यत्र हेतुतावच्छेदके धूमत्वे - धूमत्वाश्रय पर्वतीयधूमाधिकरणपर्वत निष्ठाधिकरणतानिरूपकतानवच्छेदकत्वस्य सत्त्वेऽपि किञ्चिन्निष्ठाधिकरणतानिरूपकताच्छेदकत्वस्यासत्त्वादुभयाभावस्याक्षततया निरुकरीत्या पर्वतादेर्धूमाधिकरणत्वेन धर्त्तु ं शक्यतया तत्र च वह्नयभावासत्त्वान्नाव्याप्तिरित्याशयेनाह - तादृशहेत्वधिकरणं धूमस्याधिकरणमात्रमिति । द्रव्यमिति । तथा च द्रव्यं विशिष्टसत्त्वादीपिका
ननु हेतुतावच्छेदकधर्मो यन्निष्ठ भेदप्रतियोगितावच्छेदकतानवच्छेदकस्तदेव हेत्वधिकरणमित्येवोच्यतां, किमुभयाभावनिवेशेनेति चेन्न, द्रव्यं घटपटोभयत्वादित्यत्राव्या. प्त्यापत्तेः, घटपटादिनिष्टभेदप्रतियागितावच्छेदकतावच्छेदकत्वस्य तादृशोभयत्ववे सत्त्वाद्धेत्वधिकरणत्वानुपपत्तेः ।
नच हेतुमत्त्वेन हेत्वधिकरणस्य प्रवेशः क्रियतां, न तु हेत्वधिकरणत्वेन, नह हेतुमत्वमेव हेत्वधिकरणत्वमिति नियमः, तथा सति रूपत्वन्यून वृत्तिजातिमतः साध्यतायां नील- पीताद्यभावमादायाव्याप्तिदानासङ्गत्यापत्तेः, जात्यधिकरणत्वस्वरूप जात्यधिकरणत्वस्य तादृशाभावप्रतियोगितानवच्छेदकत्वादिति वाच्यम् । घटस्य तादात्म्येन साध्यतायां घटपटोभयत्वस्य पर्याप्तिसम्बन्धेन हेतुत्वेऽतिव्याप्त्यापत्तेः, पर्याप्तिसम्बन्धेन हेतुमत्त्वस्य व्यासज्यवृत्तितया तादृशहेतुमति घटपटोभयस्मिन् घटभेदविरहात् व्याम्रज्यवृत्तिधर्मावच्छिन्नानुयोगिताकैकदेशभेदानभ्युपगमात्, मन्मते तु हेत्वधिकरणत्वस्याव्यासज्यवृत्तितया तादृशोभयत्वाधिकरणतायाः पटेऽपि सत्त्वेन तत्र घटभेदस्य सत्त्वान्नाव्याप्तिः ।