________________
सिद्धान्त - लक्षण - जागदीशी ।
जगदीशी
मानाभावात् वह्निमान् धूमादित्यादावव्याप्तिः, (हेतुतावच्छेद की भूत) धूमत्वाद्यवच्छिन्नाधिकरणत्वाप्रसिद्धेः, तथाऽपि हेतुतावच्छेदकधर्मे, स्वाश्रया
विवृतिः
३४
च्छिन्नाधिकरणताया अप्रसिद्धत्वाद्वह्निमान्धूमादित्यत्राव्याप्तिरस्त्येवेति । मानाभावादिति । धूमत्वगतैकत्वस्य किञ्चिन्निष्ठाधिकरणतानिरूपितनिरूपकतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वे मानाभावादित्यर्थः । तेन न सिद्ध्यसिद्धिभ्यां व्याघातः शङ्कनीयः ।
इदमत्रावधेयम् - - यथा धूमत्वावच्छिन्नाधिकरणत्वं पूर्वोक्तयुक्त्या नाङ्गीकर्त्तव्यन्तथा विशिष्टसत्तात्वावच्छिन्नाधिकरणत्वमपि न स्वीकर्त्तव्यं घटत्वादिविशिष्ट सत्तावाद्यवच्छिन्नाधिकरणताव्यक्तिभिरेव 'विशिष्टसत्तावानि' तिप्रतीतिनिर्वाहसम्भवात्, 'घटत्वविशिष्टसत्तावान् पटः', 'पटत्वविशिष्टसत्तावान्घट' इत्यादिप्रतीतिवारणाय तादृशघटत्वादिविशिष्टसत्तात्वाद्यवच्छिन्नाधिकरणताव्यक्तीनामप्यवश्यक्ऌतत्वसम्भवात् । न च 'गुणो गुणकर्मान्यत्वविशिष्टसत्तावानि'तिप्रतीतिवारणायावश्यं वैशिष्ट्य- सत्तात्वावच्छिन्नाधिकरणत्वमभ्युपेयमिति वाच्यम् । घटत्वादिविशिष्टसत्तास्वावच्छिन्नाधिकरणताव्यक्तीनामेव 'गुणकर्मान्यत्वविशिष्टसत्तावानि' तिप्रतीतिनियामकतया गुणे तादृशाधिकरणतानामसत्त्वेन तादृशप्रतीत्यसम्भवादिति ।
हेतुतावच्छेदकावच्छिन्नाधिकरणत्वं न हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्माव च्छिन्नाधिकरणत्वं किन्तु पारिभाषिकमेवेत्याशयेन समाधत्ते - तथापीति । हेतु तावच्छेदकधर्म इत्यत्र सप्तम्यर्थो वृत्तित्वमन्वयश्चास्य 'व्यतिरेक' इत्यनेन । द्वयोदीपिका
धूमत्वावच्छिन्नाधिकरणतायां मानाभावादिति । अत्र धूमत्वनिष्ठैकत्वमधिकरणताविशिष्टान्यत्, 'धूमवानि' तिप्रतीतिमत्त्वात् इत्येवमर्थः, वैशिष्टयञ्च–स्वनि· रूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्ब न्धेन, प्रतीतिमत्त्वञ्च,-- स्वविषयाधिकरणता निरूपितनिरूपकतावत्त्वसम्बन्धेन, निरूपकतावत्त्वञ्च--स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्व - स्वावच्छेदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन ।
हेतुतावच्छेदक धर्म इति । अधिकरणविशिष्टाधिकरणमेव हेत्वधिकरण बोध्यं, वैशिष्ट्यञ्च-स्वतादात्म्य, स्वनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वस्वामान्यतोऽधिकरणतानिरूपित निरूपकतावच्छेदकत्वैतदुभयाभाववद्धेतुतावच्छेदकाश्र