________________
२८
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी मितिर्न तु 'दण्डिमानि'ति दण्डप्रकारिकापि, दण्डस्य व्यापकतावच्छेदकत्वेनाग्रहात् , कारणबाधेन तदवच्छिन्नविधेयकानुमित्यसम्भवादिति ।
वस्तुतो दण्डत्वस्य साध्यतावच्छेदकत्वे 'दण्डिमान्' इत्यनुमितिर्न स्यात्, दण्डानां व्यापकतानवच्छेदकत्वादित्यस्वस्सादेव *दण्डत्वादिक मित्यत्रा'प्यादिपदमुपात्तं, तेन तत्तद्दण्डव्यक्तीनामेव स्ववृत्तिदण्डत्वजात्याश्रयाधिकरणत्वलक्षणपरम्परासम्बन्धेन साध्यतावच्छेदकत्वलाभात् 'दण्डिमान्' इत्यनुमितेर्नानुपपत्तिरिति तत्त्वम् । केचित्तु 'साध्य-साधनभेदेन व्याप्तिग्रहानुमित्योः कार्य-कारणभाव
___ विवृतिः दण्डस्येति । अवच्छेदकत्वेनाग्रहादिति । निरुक्तव्यापकतावच्छेदकत्वस्य दण्डत्वेऽ सत्त्वादिति भावः । कारणबाधेनेति। तथा च यस्मिन्धर्मे हेतुमन्निष्टप्रति योगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वज्ञानं तद्धर्मावच्छिन्नस्यैवानुमितिभवति, दण्डे तादृशप्रतियोगितानवच्छेदकत्वज्ञानविरहान्न दण्डावच्छिन्नस्यानुमितिभवितुमर्हतीति दण्डिमानित्याकारकानुमितिविलोपापत्तिरिति भावः ।।
निरुक्तार्थ स्वयमेव दर्शयति-वस्तुत इति । एवञ्च तद्धर्मावच्छिन्न. विधेयताकानुमितौ तद्धर्मे हेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वज्ञानं कारणमिति फलितम् । स्ववृत्तीति । तद्दण्डवृत्तीत्यर्थः । परम्परासम्बन्धेनेति । एवञ्च न संयोगसम्बन्धेन दण्डस्य साध्यतावच्छेदकत्वं, तथा सति पूर्वोत्तरीत्या तत्तद्दण्ड्यभावमादायाव्याप्तिप्रसङ्गः स्यात् , इत्थञ्च तद्दण्डवृत्तिदण्डत्वजात्याश्रयाधिकरणत्वसम्बन्धेन दण्डविशिष्टस्य दण्डिनः साधनवति दण्डिसंयोगाधिकरणे गृहादावभावविरहाद्दण्डस्य साध्यतावच्छेदकत्वेऽपि न पूर्वोक्तरीत्या दण्डिमान् दण्डिसंयोगादित्यत्राव्याप्तिः सम्भवतीति तात्पर्यम् । ___ कारणभेदेन 'दण्डिमान्, 'दण्डत्ववत्त्वान्' इत्यनुमित्यो नुपपत्तिरिति केषांचिन्मतमुपन्यस्यति-केचित्त्विति । यथा वह्निसाध्यकानुमितौ धूमव्यापकवह्विसामानाधिकरण्यज्ञानं कारणम्,एवमालोकसाध्यकानुमितौ धूमव्यापकालोकसामानाधिकरण्यज्ञानं विभिन्नमेव कारणं, तथा हेतुभेदेऽपि तत्तद्धतुनिष्ठसाध्यसामानाधिकरण्यज्ञानं विभिन्नमेव कारणमित्याशयेनाह-साध्य-साधन-भेदेनेति । कार्यकारणभावभेदात् कार्यत्वकारणत्वयोर्भेदात् , यत्र दण्डत्वादिविशिष्टंसाध्यतावच्छेदक = दण्डस्य यत्र साध्यतावच्छेदकत्वं, तथा च दण्डिमानित्यनुमितौ हेतुमन्निष्ठप्रतियोगिव्यधि