________________
२६
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी तदा रूपत्वन्यूनवृत्तिजातिमत्त्वान् रूपादित्यादावव्याप्तिः, सर्वासामेव नीलत्व-- पीतत्वादिरूपत्वन्यूनवृत्तिजातीनां साधनवनिष्ठाभावप्रतियोगिताया निरवच्छिन्नावच्छेदकत्वाद्रूपववि नीलो नास्ति पीतो नास्तीत्यादिप्रत्ययादित्या_
विवृतिः सत्त्वेऽपि तस्य साध्यतावच्छेदकतावच्छेदक-दण्डत्व-तदितर-तत्त्वोभयावच्छिन्नावच्छेदकताकप्रतियोगिताकतया लक्षणघटकत्वेनाव्याप्त्यनवकाशाद्दण्डिमान् दण्डिसंयोगादित्यत्र दण्डस्यैव साध्यतावच्छेदकत्वानुसरणेनैवोपपत्तौ दण्डत्वस्य साध्यतावच्छेदकत्वानुसरणं दीधितिकृतां न सङ्गच्छत इति तत्त्वम् । रूपत्वन्यूनवृत्तित्वं = रूपत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति रूपत्वसामानाधिकरण्यम्, रूपत्ववति शुक्लादौ चालनीन्यायेन नीलादीनां भेदसत्त्वान्नीलत्वादिजातीनां तादृशभेदप्रतियोगितावच्छेदकत्वं रूपत्वसामानाधिकरण्यं चास्तीति तादृशनीलत्वादिजातिमतः समवायेन साध्यतास्थले रूपस्य सद्धेतुत्वेन तत्राव्याप्तिरित्यर्थः । अव्याप्तिमुपपादयति-सर्वासामिति । निरवच्छिन्नावच्छेदकताकत्वादित्यनेन नीलत्वादिनिठप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकतावच्छेदक-तदितरोभयधर्मानवच्छि-- न्नत्वं सूचितम् । तथाच हेत्वधिकरणे शुक्लघटे नीलो नास्ति, नीलघटे च शुक्लो नास्तीत्यादिरीत्याऽभावमादाय तदभावप्रतियोगितावच्छेदकतायाः सर्वासु साध्यता. वच्छेदकीभूतासु नीलत्वादिजातिषु सत्वात्तादृशोभयानवच्छिन्नत्वस्य हेतुमन्निष्ठा. भावप्रतियोगितावच्छेदकतायां निवेशेऽपि भवत्येवाव्याप्तिरिति भावः । अत्र 'जाति'. पदमव्याप्तिदानार्थ, रूपत्वन्यूनवृत्तिधर्मवतः साध्यत्वे तादृशधर्मस्य नीलस्पर्शान्यतरत्वस्य साध्यतावच्छेदकतया तस्य च निरुक्तनीलाद्यभावप्रतियोगितानवच्छेदकत्वेनाव्याप्त्यनवकाशः स्यान्नीलस्पर्शाद्यन्यतराभावस्य रूपादिमत्यसत्त्वात्, न च रूपत्वसमानाधिकरणजातिमत एव साध्यत्वमस्त्विति वाच्यम् । तथासति गुणत्वस्यापि रूपत्वसामानाधिकरणजातित्वेन साध्यतावच्छेदकतया तस्य च निरुक्तनीलाद्यभावप्रतियोगितानवच्छेदकत्वादव्याप्त्यनवकाशतादवस्थ्यापत्तेर्गुणसामान्याभावस्य रूपादिमत्यसत्त्वात् । न च रूपत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकजातिमतः साध्यत्वमेवोच्यतां किंसामानाधिकरण्यनिवेशेनेति वाच्यम्, तादृशजातेः स्पर्शत्वादिरूपायाः साध्यतावच्छेदकत्वेन तादृशनीलाद्यभावप्रतियोगितानवच्छेदकतयाऽव्याप्त्य
दीपिका च्छेदकताया एव निरवच्छिन्नावच्छेदकतासम्बन्धेन विवक्षणीयतया विषयितया रूपस्ववदभावस्य लक्षणघटकत्वे बाधकाभाव इति वदन्ति