________________
काली-शङ्करी-विवेचना।
२६१ तथा हि सत्तागुणत्वादिजातेरप्यनवच्छेदकत्वसम्भवेनाव्याप्त्यभावेनाव्याप्तिसम्पादकतया तादृशविशेषणं वक्तव्यं सङ्गच्छते । तादृशविशेषणदानेऽपि रूपवति नीलो नास्ति, पोतो नास्तीतिवत् नीलसन्नास्ति, नीलगुणो नास्तीतिप्रतीतिसिद्धाभावमादाय सत्तागुणत्वादेरपि अवच्छेदकत्वसम्भवेन तादृशविशेषणदानस्यानौचित्यापत्तेः। प्रतियोग्यंशे साक्षादभातस्याऽपि उपलक्षणत्वमङ्गीकार्यमिति सत्तादेरनवच्छेदकत्वे तादृशविशेषणं सार्थकमिति पूर्वकल्पे व्यावर्तकसाधारणस्य उपलक्ष. णस्याङ्गीकारः, 'यदि चे'त्यादिकल्पे 'अव्यावर्तकस्योपलक्षणत्वं, न तु व्यावर्तकस्यति ग्रन्थस्य तात्पर्यार्थ इति दण्डत्ववत्तन्नास्तीति प्रतीतिसिद्धाभावमादायाच्याप्रनु. द्वारादिति ।
परे तु यस्योपलक्षणत्वस्वीकारे अतिप्रसकधर्मे नावच्छेदकत्वं, तस्य तत्वस्य उपलक्षणत्वे अतिप्रसक्तस्य दण्डत्वस्यावच्छेदकत्वस्वीकारापत्तेरित्युपलक्षणत्वं तत्तायास्तत्र न सम्भवतीति प्राहुः ॥ २५ ॥ ___ विषयितया रूपत्ववज्ज्ञानाभावमादाय रूपवान् पृथिवीत्वादित्यादावव्याप्तिवारणार्थ साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वं निवेशितम्छ। [२४पृ०]
न च तादृशरीत्या 'वह्निमान् धूमादित्यादावव्याप्तिसम्भवे तत्स्थलत्यागानौचित्यमिति वाच्यम्, अग्रे विवक्षणीयसाध्यतावच्छेदकसम्बन्धेन प्रतियोगिवैयधि. करण्यस्य संयोगेन ज्ञानाधिकरणाप्रसिद्या न सम्भवः । न च घटपटाद्यनुयोगिक कालिकसम्बन्धेन वह्नित्वविशिष्टस्याभावमादाय तत्राव्याप्तिर्भविष्यतीति वाच्यम् , विशेषरूपेण संसर्गतानभ्युपगमात् ।। ___ अत्र ज्ञानत्वस्य नावच्छेदकत्वकोटौ निवेशो, नातः प्रतियोगितायाः साध्यता. वच्छेदक-तदितरोभयानवच्छिन्नत्वहानिः, विषयितासम्बन्धेनापि रूपत्वादेःस्वरूपतो भानाङ्गीकारेण च-न वा तनिष्ठावच्छेदकताया निरवच्छिन्नवहानिः ॥२६॥
8 “यद्यप्यवश्यं क्लप्ताभिः पर्वतत्वचत्वरत्वादितत्तद्धर्मविशिष्टधूमत्वावच्छिन्ना. धिकरणताव्यक्तिभिरेव धूमवानिति प्रतीत्युपपत्तौ सामान्यधर्मावच्छिन्नाधिकरणतायां मानाभाव" इति जगदीशः « [जा० पृ० ३३]। ___ अथात्र पर्वतत्वविशिष्टधूमस्वावच्छिन्नाधिकरणतावगाहिप्रतीतौ पर्वतत्ववैशिष्ठ्यं यदि धूमे भासते, तदा तस्यैवावच्छेदकत्वेनैवोपपत्तौ धूमत्वस्योपलक्षणताया एवोचितत्वेन धूमादिनिष्ठनिरूपकतानिरूपिताधिकरणताव्यतिभिरेव धूमवानिति प्रतीतेः प्रमात्वोपपत्तौ विशिष्टधूमत्वस्यावच्छेदकत्वकथनविरोध इति चेन्न, एकधर्माव. च्छिन्नाधिकरणतानामैक्यमते घान्यत्वविशिष्टद्रव्यत्ववानिति ज्ञानीयघटभेदावच्छिन्नधूमनिष्ठनिरूपकतानिरूपिताधिकरणताया हदेऽपि सत्वात्तमादाय 'इझे धूमवा'निति प्रतीतेः प्रमात्वापत्तेरिति ध्येयम् ।