________________
जागदोशी सिद्धान्त-लक्षणम् ।
यदि च समानाधिकरणवृत्तित्वसम्बन्धेन पर्वतत्ववैशिष्ट्यं धूमत्वे भासते, तदा धूमत्वस्यावच्छेदकत्वमेव, तद्गतधर्मस्य विशेषणत्वे तस्योपलक्षणत्वाभावात् वैशिष्ट्यस्यावच्छेदकत्वम्, अत एव तस्य विशेषणत्वम्, उपलक्षितपुच्छलनविशेषणानङ्गी
कारात् ।
वाच्यम्,
अन्यत्र तादृशाधिकरणत्वाप्रसिच्या तदभावस्याप्रसिद्धेः, सिद्ध्यसिद्धिर्भ्यां तनिषेधानुपपत्तेः । न च धूमत्वेऽधिकरणतानिरूपकतावच्छेदकत्वाभावः साध्य इति सामान्यतोऽधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगिताच्छेदकत्वस्य यावत्ववृत्तितया तदभावस्य सामान्यधर्मावच्छिन्नाधिकरणतावादिनापि स्वीकारात् सिद्धसाधनापत्तेः । न च पर्वतनिष्ठाधिकरणतायाः निरूपकतावच्छेदकतत्त्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वाभाव एव धूमcandard साध्यत इति वाच्यम्, पर्वतेऽपि तादृशानन्ताधिकरणतायाः स निरुक्तावच्छेदकत्वाभावसाधने सिद्धसाधनापत्तेः । न च तन्निष्टयत्किञ्चिदधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वाभावएव साध्यते, अतो न सिद्धसाधनमिति वाच्यम्, यत्किञ्चित्वस्याननुगमात्, तन्निष्ठावयवादेर्यत्किञ्चिदधिकरणातामादायैव पुनः सिद्धसाधनतादवस्थ्यादिति चेन्न ।
अधिकरणतात्वसामानाधिकरणोभयावृत्तिधर्मावच्छिन्न निरूपकतानिरूपितनिरू प्यंतावन्निरूपकतावच्छेदकता त्वावच्छिन्नप्रतियोगिता कपर्याप्त्यनुयोगितावच्छेदकत्वाभाव धूमवनष्टे
साध्यते ।
वस्तुतस्तु अधिकरणताविशिष्टान्यत्वं धूमत्वनिष्ठैकत्वे साध्यते, वैशिष्ट्यं च
२६२
स्वनिरूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतिरोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ग्राह्यमिति न कोपि दोष इति ।
नव्यास्तु सर्ववादिसिद्धायाः तत्तदधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्तेरेव प्रसिद्धतया तत एवोपपत्तौ पर्याप्तेः सामान्यतोऽधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकत्वस्यानङ्गीकारात्, तथा च धूमत्वनिष्ठैकत्वे अधिकरणतानिरूपकतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयो• गितावच्छेदकत्वसामान्याभाव एव साध्यत इत्यर्थ एव ग्रन्थतात्पर्यमित्यवधे. यम् ॥ २७ ॥
*अथात्र सामान्यधर्मावच्छिन्नाधिकरणत्वाप्रसिद्धयापि हेतुतावच्छेदकनिष्टावच्छेदकताकनिरूपकतानिरूपिताधिकरणतामादायैव वह्निमान् धूमादित्यादौ लक्षणसमन्वयसम्भवे किं तादृशपारिभाषिकत्वानुशरणेन 8 [ जा० ३४-३६ पृ० ] |
•
न च 'द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादौ हेतुतावच्छेदकीभूतसत्ताव निष्ठावच्छेदकता कनिरूपकता निरूपिताधिकरणत्वस्य गुणे सत्त्वात्तत्राऽव्याप्तिरिति