________________
२६०
जागदीशी-सिद्धान्त-लक्षणम् ।
अपरे तु अवच्छेदकतावच्छेदकसाधारणावच्छेदकतायाः स्वीकारेण यथोक्तस्थलद्वये पटनिरूपितत्वस्य, तब्यक्तिवृत्तित्वस्य च साध्यतावच्छेदकतावच्छेदकेतरस्य प्रतियोगितावच्छेदकत्वात्, तादृशाभावस्याव्याप्तिसम्पादकत्वाभावान काप्यनुप. पत्तिरिति ।
न चावच्छेदकतावच्छेदकसाधारणावच्छेदकतास्वीकारे साध्यतावच्छेदकतदितरोभयानवच्छेद्यत्वनिवेशेनैव सर्वोपपत्ती, अवच्छेदकतायां शुद्धसाध्यतावच्छेदककस्थले निरवच्छिन्नत्वस्य, विशिष्टसाध्यतावच्छेदककस्थले तादृशोभयानवच्छिन्नत्वस्य च वैयापत्तिरिति वाच्यम् , प्रतियोगितानिरूपितावच्छेदकता नावच्छेदकसाधारणी, किन्तु 'प्रतियोगितावच्छेदकतावच्छेदकता अवच्छेदकतावच्छेदकसाधारणीति मते तादृशग्रन्थप्रतिपादनमित्याहुः ॥ २३ ॥ ___ अथ तद्वान्नास्तीति प्रतीतिसिद्धाभावमादाय दण्डिमान् दण्डिसंयोगदित्यादावव्याप्तिवारणमशक्यमेव, तत्र दण्डनिष्ठावच्छेदकताया दण्डत्वानवच्छिन्नत्वेन तादृशो. भयानवच्छिन्नस्वादिति चेदत्र वदन्ति, तादृशोभयानवच्छिन्नत्वपदेन साध्यतावच्छेद. कतावच्छेदकेतरानवच्छिन्नत्वस्य विवक्षितत्वात्, विशिष्टसाध्यतावच्छेदककस्थलेऽपि निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकाभावमादायैव लक्षण त्य सङ्गमनीयत्वेन क्षत्य. भावात् । न च 'दण्डिमान् दण्डिसंयोगादित्यादौ अग्रे विवक्षणीयसाध्यतावच्छेद. कताघटकसंयोगावच्छिन्नावच्छेदकताकाभावाप्रसिद्धेरिति वाच्यम् , वद्वित्वप्रतियोगिकसमवायेन साध्यतावच्छेदककस्थले साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे. दकत्वाप्रसिद्धिभिया विवक्षणीयस्य साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे. दकत्वीयस्वरूपसम्बन्धावच्छिन्नावच्छेदकत्वाभावस्य निविष्टत्वेन क्षत्यभावात् ।
वस्तुतस्तु साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वं तथा निर्वाच्यं, यथाऽवच्छेदकत्वस्य घटत्वादावपि सम्भव इति ॥ २४ ॥
® तत्ताया उपलक्षणत्वमङ्गीकृत्य, जात्यखण्डोपाध्यतिरिक्तदण्डादिनिष्ठावच्छेदकतायामपि निरवच्छिन्नत्वमङ्गीकृतम्, दण्डत्वस्याव्यावर्तकत्वेन सुतरामुपलक्षणत्व. मिति रीत्या 'दण्ड्यादौ सांध्ये' [२२-२३ पृ. जा] इत्युत्थानं कृतम् । ___ अथ तत्ताया उपलक्षणत्वमत एव परम्परया दण्डत्वे साध्यतावच्छेदकत्वस्वीकार इति प्रणयने परम्परया दण्डत्वविशिष्टं तन्नास्तीतिप्रतीतिसिद्धाभावमादाय तत्राव्याप्तिर्दुर्वारैव, तत्ताया उपलक्षणत्वेन तादृशप्रतियोगितायाः साध्यतावच्छेदक्त. दितरोभयानवच्छिन्नत्वादिति चेदन कश्चित्, प्रतियोग्यंशे साक्षाज्ज्ञातस्य उपलक्ष. णत्वं नाङ्गीक्रियते, किन्तु-अवच्छेदकांशे ज्ञातस्यैवेति नोक्तापत्तिरित्याह । तन्न । अस्य रूपत्वन्यूनटत्तिजातिमत्त्वान् रूपादित्यादावव्याप्तिदाने साध्यतावच्छेदके रूपत्वन्यूनवृत्तित्वविशेषगस्य वैयापत्तेः ।