________________
जगदीशी - सिद्धान्त-लक्षणम् ।
वा पृथिवीत्वादित्यादौ विषयित्वावच्छिन्न रूपत्वनिष्ठावच्छेदकतायां तादृशोभयाभावासत्त्वेन विषयितया रूपत्वविशिष्टाभावस्य लक्षणाघटकत्वान्नाव्याप्तिः ।
संयोगेन तद्वयक्तिमतः कथञ्चित्सम्बन्धेन साध्यतास्थले तु घटाभावो लक्षण - घटत्वनिष्ठावच्छेदकतायां साध्यतावच्छेदकनिष्ठत्वविरहेणोभयाभाव
२४८
घटकः,
सवात् ॥९॥
*रूपवान् पृथिवीत्वादित्यादौ विषयितया रूपत्ववदभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वमेव प्रतियोगितावच्छेदकतायां विवेशनीयमिति जगदीशेनोक्तम् । [२४ पृ. जा. ]
अत्रेयमापत्तिः । यत्र कालिकसम्बन्धेन महानसानुयोगिक संयोगविशिष्टस्य समवायेन, वह्निवविशिष्टस्य वह्नेः संयोगेन साध्यता, धूमादिर्हेतुस्तत्र समवायसम्बन्धेन महानसानुयोगिक संयोगविशिष्टस्य कालिकेन वह्नित्वविशिष्टस्याभावस्य हेतुसमानाधिकरणस्य प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके सत्वादव्याप्तिः, एवं विशेषरूपेण संसर्गतासवे वह्नित्वप्रतियोगिकसमवायेन वह्नित्वस्य साध्यता - वच्छेदककस्थले साध्यतावच्छेदकता घटकसंसर्गावच्छिन्नावच्छेदकता कहेतुसमानाधिकरणाभावाप्रसिद्ध्याऽव्याप्तिश्च -
न च पूर्वोक्तस्थले कालिकेन महानसानुयोगिकसंयोगविशिष्टस्य समवायेन वह्निवविशिष्टस्य पर्वते सत्वात् पूर्वोक्ततादृशाभावस्य प्रतियोगिव्यधिकरणत्वाभावादेव नातिव्याप्तिरिति वाच्यम् ।
समवायेन महानसानुयोगिकसंयोगविशिष्टस्य कालिकेन वह्नित्वविशिष्टस्य साध्यतायां धूमादिहेतावतिव्याप्तिभिया स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्योभयसम्बन्धेन स्वप्रतियोगितावच्छेदकता विशिष्टान्यत्वस्य प्रतियोगितावच्छेदकावच्छिन्नाधिकरणताघटकनिरूपकतावच्छेदकतार्या निवेश्यत्वात् ।
न च तथापि कालिकेन वह्नित्वनिष्ठावच्छेदकता निरूपिका सती, तेनैव सम्बन्धेन महानसानुयोगिक संयोगनिष्ठावच्छेदकतानिरूपिका या निरूपकता, तस्या अपि निरुक्तस्वप्रतियोगितावच्छेदकताविशिष्टान्यवह्नित्वनिष्ठकालिकसम्बन्धावच्छि न्नावच्छेदकता निरूपितत्वेन, पर्वतादौ सत्वात्प्रतियोगिव्यधिकरणत्वाभाव इति वाच्यं, स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्यो भय सम्बन्धेन स्वप्रतियोगितावच्छेदकता विशिष्टावच्छेदकत्वा निरूपितत्वस्य 'प्रतियोगितावच्छेदकावच्छिन्नाधिकरणताघटकनिरूपकतायां' निवेशनीयत्वात् ।
मैवम् । स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्योभयसम्बन्धेन साध्यतावच्छेदकताविशिष्टा या अवच्छेदकता, तदनिरूपकत्वस्य प्रतियोगिताया विशेषणत्वेऽपि, कालिकेन जातिविशिष्टस्य समवायेन धूमत्वविशिष्टस्य, साध्यत्वे