________________
काली- शङ्करी - विवेचना ।
२४७
न च साध्यतावच्छेदक- तदितरोभयानवच्छिनत्वं व्यर्थं, महानसीयवह्वय भाबप्रतियोगितायाः स्वावच्छिन्नावच्छेदकता निरूपकत्वेन लक्षणाघटकत्वादिति वाच्यम् । तार्णवह्नयभावमादाय 'वह्निमान् धूमादित्यादावव्याप्तिप्रसङ्गात् ।
यद्यपि तादृशाभावप्रतियोगिताया अवच्छेदकत्वं तार्णत्व एव स्वीक्रियते, लाघ वान्न तु वह्नित्वेऽव्यावर्तकत्वात्, तथापि कालो रजतमित्यादिप्रतीत्या कालिकसम्बन्धेन जात्यादेः स्वरूपतो भानात् कालिकसम्बन्धेन गुणत्वविशिष्टस्य साध्यतायां द्रव्यत्वादितौ कालिकेन गुणत्वविशिष्टस्य, समवायेन रूपत्वविशिष्टस्य गुणत्ववद्रूपस्याभावमादायाव्याप्तिवारणाय तत्सार्थक्यादिति ध्येयम् ।
ननु व्यभिचारिमात्रस्य सर्वस्या निरुक्तेरलक्ष्यतया शुद्धसाध्यतावच्छेदकस्थलीय. निरुक्तौ ' दण्डिमान् द्रव्यत्वा' दित्यादावतिव्याप्तिरिति चेन्न । हेतुमन्निष्ठाभावप्रतियोगिताया निरवच्छिन्नावच्छेदकत्वाभाववत्त्वे सति निरवच्छिन्नावच्छेदकताश्रयसाध्यतावच्छेदकावच्छिन्न सामानाधिकरण्यं व्याप्तिरिति सर्वं सुस्थितम् ॥ ८॥
ननु विशिष्टसाध्यतावच्छेदककस्थले हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकतायां, साध्यतावच्छेदकतावच्छेदक, तदितरोभयानवच्छिनत्वनिवेशेऽपि 'दण्डिमान दण्डि• संयोगा' दित्यादौ तत्तद्व्यक्तित्वावच्छिन्नदण्ड निष्टावच्छेदकताकप्रतियोगिताकाभावमादायान्याप्तिसम्भवे, –'रूपत्वन्यूनवृत्तिजातिमत्त्वान् रूपा' दित्यादिस्थलान्तरानुधावनमनुचितम् । 8 [ पृ. २६. जा. ]
न च साध्यतावच्छेदकतावच्छेदकेत रानवच्छिन्नत्वनिवेश एव तात्पर्यमन्यथा जातिमत्त्वान् घटत्वादित्यादौ पटसमवेतत्वविशिष्टवान्नास्तीति प्रतीति साक्षिकपटसमवेतत्ववैशिष्ट्य मात्रावच्छिन्न जाति निष्ठावच्छेदक ताकप्रतियोगिताका भावमादायाव्याप्तितादवस्थ्यापातात् । तथा च तत्तद्व्यक्तित्वावच्छिन्नदण्डनिष्ठावच्छेदकतायां साध्यतावच्छेदकतावच्छेदकेतरतद्वयक्तित्वावच्छिन्नत्वेन तदभावस्य लक्षणाघटकत्वानाव्याप्तिरिति वाच्यम् ।
तथा सति संयोगेन तद्व्यक्तिमतः कथञ्चित्सम्बन्धेन साध्यतायामव्याप्त्यापत्तेः । साध्यतावच्छेदकता घटकसंयोगसम्बन्धावच्छिन्न हेतुमन्निष्ठाभावीयप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदकतावच्छेद केतरधर्मावच्छिन्नत्वेन तादृशावच्छेदकत्वाप्रसिद्धेः । जात्यखण्डोपाध्यतिरिक्तस्य स्वरूपतो भाने मानाभावाद्रूपत्ववत्त्वान्, रूपवान् वा पृथिवीत्वादित्यादौ विषयितासम्बन्धेन रूपत्वविशिष्टाभावमादायाव्याप्तिवारणायावच्छेदकतायां साध्यतावच्छेदकता घटक सम्बन्धावच्छिन्नत्वनिवेशस्यावश्यकत्वादिति चेन्नसाध्यतावच्छेदकतावच्छेदकेतरधर्मानवच्छिन्नावच्छेदक•
तत्राव्याप्तिवारणाय
तायां साध्यतावच्छेदकताघटक सम्बन्धातिरिक्त सम्बन्धावच्छिन्नत्व, साध्यतावच्छेदकनिष्टत्वोभयाभावविशिष्टत्वस्य निवेशनीयत्वात् । तथा च रूपत्ववत्त्वान्, रूपवान्