________________
जागेंदीशी सिद्धान्त-लक्षणम् ।
साध्यतावच्छेदकेतरपदेन
साध्यतावच्छेदकतावच्छेदकरूपेण स्वानवच्छिन्नप्रकारतावच्छेदकत्वं विवक्षणीयमतो न प्रमेयवान् वाच्यत्वादित्यत्र स्वानवच्छिन्नप्रकारत्वाप्रसिच्या तदितराप्रसिद्धिः । एवञ्चेज्जातिमत्त्वात् भावत्वादित्यत्रातिव्याप्तिः, तथा हि-जातिमदभावीयप्रतियोगिताया -- जातित्वरूपेण जात्यनच्छिन्नघट ज्ञानीयघट निष्ठप्रकारतावच्छेदकं यडटत्वादिकं, साध्यतावच्छेदकं यजातिमत्वमेतदुभय निष्ठावच्छेदकता निरूपकत्वात् जातिमदभावो न लक्षणघटकः, किन्तु तत्तद्व्यक्तित्वावच्छिन्नाभाव एव तथा च तत्प्रतियोगितानवच्छेदकं जातिमत्त्रम्, अत्रापि प्रत्येकाभावमादाया तिव्याप्तेर्वारणेऽपि महानसीयवह्निभिन्नवह्नित्ववत्त्वान् धूमादित्यादावतिव्याप्तिर्बोध्या । मैवम् ।
૨૪૬
साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेद की भूतधर्मविशिष्टधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकत्वानिरूपिका या प्रतियोगिता, तदनवच्छेदकत्वस्य विवक्षितत्वात् । वैशिष्ट्यं च स्वाभाववद्वत्तित्व, स्वसामानाधिकरण्योभयसम्बन्धेन, तथा च 'वह्निमान् धूमादित्यादौ महानसीयवह्नयभावमादाय नाव्याप्तिः, तथा हि तदभावीय प्रतियोगितायाः साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकं ह्नित्वनिष्ठैकत्वं तद्विशिष्टं महानसीयत्ववह्नित्वनिष्ठद्वित्वं तदवच्छिन्नानुयोगिताकपर्याप्तिकावच्छे कदतानिरूपकत्वात् 'जातिमत्त्वान् भावत्वा' दित्यादौ च नातिव्याप्तिरिति ध्येयम् ।
यद्व
वस्तुतस्तु स्वनिरूपितत्व, स्वभिन्नप्रकृतानुमितिविधेयतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकीभूतधर्मावच्छिन्नानुयोगिता कपर्याप्तिकावच्छेदकता निरूपकत्वोभयसम्बन्धेनावच्छेदकताविशिष्टान्याया एव प्रतियोगिताया अनवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वान्न कोऽपि दोषः ॥ ७ ॥
9
'वह्निमान् धूमादित्यादौ महानसीयवह्निवृत्तित्वविशिष्टजातिमद्भावमादायाव्याप्तिवारणायावच्छेदकतायां 'निरवच्छिन्नत्वं' निवेशितं जगदीशेन ४ [पृ०१६ जा०]
न चात्र महानसीयवह्निवृत्तित्वविशिष्टजातिमद्वह्निर्नास्तीतिप्रतीतिसिद्धाभावीयप्रतियोगिताया निरवच्छिन्नावच्छेदकत्वस्य वह्नित्वे सत्त्वादव्याप्तितादवस्थ्यमिति वाच्यम्,अव्यावर्तकत्वेन तादृशप्रतीत्या वह्नित्वे निरवच्छिन्नावच्छेदकत्वान वगाहनात् ।
अथवा स्वावच्छिन्नावच्छेदकता विशिष्टान्यत्वरूपं 'निरवच्छिन्नत्व' मत्र विवक्षितं । वैशिष्ट्यञ्च स्वनिरूपकप्रतियोगित्वनिरूपितत्व, स्वसामानाधिकरण्यैतदुभयसम्बन्धेन ग्राह्यम् । तथा च वह्नित्वनिष्ठनिरवच्छिन्नावच्छेदकत्वस्यापि तादृशसम्बन्धेन स्वावच्छिन्नावच्छेदकत्वविशिष्टतया नाव्याप्तिरिति भावः ।
वस्तुतस्तु स्वावच्छिन्नावच्छेदकत्वानिरूपकत्वमेव निरवच्छिन्नत्वं प्रतियोगितायां निरवच्छिन्नत्वमतो न तादृशाभावप्रतियोगिता लक्षणघटिकेति नाव्याप्तिरिति भावः ।